SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ व्याख्यान ॥१६॥ न सत्यमपि जाषेत परपीमाकरं वचः । लोकेऽपि श्रूयते यस्मात्कौशिको नरकं गतः ॥ १॥ कोशिकाख्यो लौकिकर्षिः सत्यवादीति प्रसिध्या प्रसिध्वस्तपश्चरति । एकदा चौरा ग्रामं मुषित्वा मुनेरग्रे जूत्वा वने | नष्टाः । पृष्ठे व्याहरिकाः समेताः । मुनिं दृष्ट्वा प्राहुः-त्वं सत्यवादित्वात् सत्यं कथय, चौराः क्व मार्गे गताः । स दध्यौ"श्रशुद्धकथने शुळं पूछतां पातकं महत् । यतो मृग्यापि नादायि पापमेतत्स्वमूर्धनि ॥१॥" इति स्मृत्युक्तज्ञातं विचार्य तेन चौरस्थानं दर्शितं । पश्चात्तैस्ते विनाशिताः । ऋषिनरकं गतः। तथैकः परमर्विने तपस्तपति । श्रन्यदा व्याधैस्त्रासिता मृगास्तदने नूत्वा वने गताः । तैः पृष्ट-'मृगाः क्व गताः तेन दयावतोक्तं-'या पश्यति, न सा ब्रूते । या व्रते, न सा पश्यति' । श्रुत्वेति ते दध्युः-'श्रयं लोकबहिर्मुखः किं| वेत्ति इत्युक्त्वान्यत्र गताः। मृगाश्चोछरिताः । ऋषिः स्वर्गतः। ततःप्रमादात् परपीमनोपदेशोऽतिचारः, यहा युखार्थातीकापश्चशिक्षणं । इति प्रथमोऽतिचारः। अनालोच्य सहसाज्याख्यानमसदोषाध्यारोपणं यथा-चौरस्त्वं पारदारिको वेत्यादि न कस्यचिन्नरस्य वाच्यं । अन्ये तु रहस्याच्याख्यानं परन्ति । व्याचक्षते च-रह एकान्तस्तत्र नवं रहस्यं । अन्याख्यानमसदध्यारोपणमनिशंसनं च । यथा-यदि वृक्षास्त्री ततस्तस्यै कथयति-'श्रयं तव जर्ता तरुण्यामतिप्रसक्तः। अथ तरुणी, तत एवमाह'अयं ते नर्ता मुग्धासु रक्तः । अथवा दंपत्योः पुरः रहसि नवं चेष्टितं, तस्यानिशंसनं हास्यादिना, न तु तीव्रसंक्लेशेन ।यदाह-| सहसप्रकाणाई जाणंतो जश करेज तो जंगो । ज पुण णाजोगाहिंतो तो होश् अश्यारो ॥१॥ JainEducation Internationa l o_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy