Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 375
________________ तेन स्त्रीषु कः प्रेमावतारः यतःपंचकत्वं नृशंसत्वं चञ्चलत्वं कुशीखता । एते नैसर्गिका दोषा यासां तासु रमेत कः ॥२॥” | श्रुत्वेति मौनमाधाय स्थिता । अन्यदा श्वश्रूवध्वोः कसहे जाते परस्परमर्मोद्घाटनविषये वध्वा तच्चरित्रं प्रोक्तं । तदा-11 कार्य सा दम्यौ-"अहो ! श्यन्तं कालं पत्या मन्मर्म मनसि रक्षितं । अथ तु मंत्रनेदः कृतः । तेनालं मम प्राणैः ।। इति कंठपाशेन प्राणान् जहौ । तीक्ष्य श्रेष्ठ्यपि तदकरोत् श्रेष्ठिसुतस्तु तां मुक्त्वा वैराग्याहीदां लखौ । इत्यादि श्रुत्वा परगुह्यानि ये पिदधति ते धन्याः । यतः-1 कप्पासह सारिकमा विरला जणणी जणंत । निश्रअंगह कद्वेविजण परगुतह ढंकेति ॥१॥ | तथा चोक्तं लौकिकशास्त्रेऽपिये परस्परमर्माणि प्रवदन्ति नराधमाः। ते स्वयं निधनं यान्ति वक्ष्मीकोदरसर्पवत् ॥१॥ । तथाहि-पृथ्वीपुरनृपः सुन्दरनामा । स चान्यदा वक्रशिक्षितेनाश्वेनारण्ये निन्ये । श्रमवशादश्वाउत्तीर्य तरोरधः | सुप्तः। तस्य मुख एको लघुसपैः प्राविशत् । ततः स्वगृह श्रागतः । जसरस्थाहिपीमया करपत्रमोचनाय गंगां प्रति गहन वर्मन्येकस्य न्यग्रोधस्याधस्तात्सुष्वाप । तदा वायुलक्षणाय मुखे निर्गतमहिं वक्ष्मीकान्निःसृतो तुजंगो बनाये"रे पापिष्ठ ! निर्गतस्योदरात् । किं करोमि ? सकांजिकेन कटुकचिटीमूखेन जवधिनाशोपाय जाननस्मि । परंस कोऽपि नास्ति, यत्पुरो वदामि" । इति श्रुत्वोदरसर्पस्तमवादीत-"अहमपि बिलक्षिप्तेनोष्णतैलेन नवन्तं निहत्य निधे-12 -04- * JainEducation InteN A 2010_05 For Private & Personal use only -% www.jainelibrary.org

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424