Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
स्तंज. ६
॥ १६७ ॥
Jain Education Inter
|प्रंगरूपत्वेना तिचारतैव । इति तृतीयोऽतिचारः । यत्कस्य चित्संबन्ध माकारें गित चेष्टा निर्ज्ञात्वाऽन्यस्मै तस्य कथनं गुह्यनाषणं । गुह्यं गूहनीयं न सर्वस्मै यत्कथनीयं तत् । यथा - एते हीदमिदं राज विरुद्धादिकं मंत्रयन्ते। गुह्यभाषणे गुह्यमाकारादिना । | विज्ञानाधिकृत एव गुह्यं प्रकाशयति, मंत्रनेदे तु स्वयं मंत्र जिनसी त्यनयोर्भेदः । इति चतुर्थोऽतिचारः । मंत्रादिभेदे दोषमाह - गुह्यवाक्यं न वक्तव्यं कदाचिदपि धीधनैः । यन्मर्मकथनाकाशे दुःखजाकू स्त्री मृतौ वणिक् ॥ १ ॥
तथाहि — वर्णपुरे पुण्यसारः श्रेष्ठी । स चैकदा स्वप्रियामानेतुं गतः श्वशुरगृहे । तामन्यासक्तां हवादादाय वर्त्मनि व्रजन् तृषार्तः कूपात्पयः कर्षस्तया स्वपतिः कूपे क्षिप्तः । सा प्रणश्य स्वगृहे गता । पित्रा पृष्टाऽजाषिष्ट - " मत्पतिश्चौरैखुटितो मारितो जविष्यति न वेति । श्रहं तु नंष्ट्वा समागां" । इत्युक्त्वा सा गृहे स्वैरं तस्थौ । पुण्यसारोऽपि स्तोकजलकूपात्पान्यैः कर्षितः । स पुनः श्वशुरौकसि गतः । तदा पथिस्वरूपं पृष्टोऽजाषिष्ट – 'तस्करैरहं जीवन मुक्तः, इयं तु नष्टाऽत्रागात् तदर्थं जातं ' । इति मर्मविधानेन पत्यौ प्रकामं प्रमुदितां तामादाय गृहे समेतः । क्रमात्प्रीतिपरयोस्तयोः सुतः समजनि । एकदा जुञ्जानस्य तस्य जाजने वातुखोलालितं रजः पतत्तया निजोरोजांचलेन न्यवारि । तदा च स्मृतपूवचरित्रः स मनाक् स्मितमकरोत् । सुतेन विजने हास्यकारणं पृष्टः कथमपि तच्चरित्रं पुत्रस्य पुरः प्रोचिवान् ।
एकदा स्वजाति कुर्वन्तीं स्वस्त्रियं रहसि मातुश्चरित्रं स्माह - " धिग्जवतीनां जातिं । यतः - नितम्बिन्यः पतिं पुत्रं पितरं जातरं क्षणात् । श्रारोपयन्त्यकार्येऽपि दुर्वृत्ताः प्राणसंशये ॥ १ ॥
2010 05
For Private & Personal Use Only
व्याख्यान. ७०
॥ १६७ ॥
www.jainelibrary.org

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424