Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 362
________________ ॥१६॥ SHAHARARAK हणं कस्मान्न कृतं ।। सत्यं, उच्यते-कन्याउलीकानां लोकेऽप्यतिगहाँ लोगान्तरायपेषवृध्यादयो दोषाः स्फुटा एवेति। व्याख्यान, तथा न्यस्यते रक्षणायान्यस्मै समर्प्यत इति न्यासः सुवर्णादि, तस्यापहरणं महापापम् । तस्य चादत्तादानत्वे सत्यपि वचनस्यैव ।। प्राधान्यत्वान्मृषावादत्वं । तथा खन्यदेय विषये साहीकृतस्य खंचामत्सरादिना कूटसाक्ष्यमदानात् कूटसादित्वं जवषय-16 |ऽप्यनर्थहेतुः, वसुराजस्येवाजशब्दार्थसादये । अत्रा] ज्ञातमिदम् शुक्तिमत्यां दीरकदंबकोपाध्यायपाधै तत्पुत्रः पर्वतो नृपपुत्रो वसुर्विजपुत्रो नारदश्चैते त्रयोऽपि पठन्ति । अन्येधुः सौधमूर्ध्नि ते पठन्तः श्रान्ताः सुप्ताः। तदानीं व्योम्नि गठन्तौ को चारणी मिथः पोचतुः-'एतच्चानत्रयमध्य एकः । स्वर्गगामी, पौ तु श्वनगामिनी' । तच्छुत्वा पाठकस्तत्परीक्षार्थमेकैकं पिष्टताम्रचूमं दत्वा प्राह–'हे वत्साः! यत्र कोऽपि न वीक्षते तत्रामी वध्या' । ततो वसुपर्वतौ शून्यस्थाने हत्वागतौ । नारदस्तु विजने गत्वा दध्यौ-"इदं गुरुवाक्यं-18 यत्र कोऽपि न पश्यति तत्रायं हन्तव्य इति । तत्स्थानं तु त्रिजगत्सु नास्ति सर्वज्ञानां सिझानां किमगम्यं, ज्ञानिनामगोचरं तघस्तु नास्त्येव । परं चायं मां पश्यति, अहं चामुं पश्यामीति । गुरुन्निस्तु मम प्रज्ञा परीक्षितुमित्यादिष्टमस्ति"।। इति ध्यात्वाऽक्षतं तं सात्वा गतः। अध्यापकेनोक्त-'ममुक्तं त्वया कथं न कृतं ? । सोऽवक्-'जगवन् ! हृदि विचायताम् । युष्मदादिष्टं तत्सत्यापित,' इत्युक्त्वा स्वाभिप्रायो ज्ञापितः । ततो गुरुनिः सदयत्वात् स्वर्गामी स ज्ञातः । अपरौ नरकगामिनौ विज्ञाय चिन्तितं"किं तेन पाठितेनापि येनारमा नरकं व्रजेत् । वैराग्यादित्युपाध्यायः प्राबाजीगुरुसंनिधौ ॥ १॥" Jain Education Internal 10_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424