SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ ॥१६॥ SHAHARARAK हणं कस्मान्न कृतं ।। सत्यं, उच्यते-कन्याउलीकानां लोकेऽप्यतिगहाँ लोगान्तरायपेषवृध्यादयो दोषाः स्फुटा एवेति। व्याख्यान, तथा न्यस्यते रक्षणायान्यस्मै समर्प्यत इति न्यासः सुवर्णादि, तस्यापहरणं महापापम् । तस्य चादत्तादानत्वे सत्यपि वचनस्यैव ।। प्राधान्यत्वान्मृषावादत्वं । तथा खन्यदेय विषये साहीकृतस्य खंचामत्सरादिना कूटसाक्ष्यमदानात् कूटसादित्वं जवषय-16 |ऽप्यनर्थहेतुः, वसुराजस्येवाजशब्दार्थसादये । अत्रा] ज्ञातमिदम् शुक्तिमत्यां दीरकदंबकोपाध्यायपाधै तत्पुत्रः पर्वतो नृपपुत्रो वसुर्विजपुत्रो नारदश्चैते त्रयोऽपि पठन्ति । अन्येधुः सौधमूर्ध्नि ते पठन्तः श्रान्ताः सुप्ताः। तदानीं व्योम्नि गठन्तौ को चारणी मिथः पोचतुः-'एतच्चानत्रयमध्य एकः । स्वर्गगामी, पौ तु श्वनगामिनी' । तच्छुत्वा पाठकस्तत्परीक्षार्थमेकैकं पिष्टताम्रचूमं दत्वा प्राह–'हे वत्साः! यत्र कोऽपि न वीक्षते तत्रामी वध्या' । ततो वसुपर्वतौ शून्यस्थाने हत्वागतौ । नारदस्तु विजने गत्वा दध्यौ-"इदं गुरुवाक्यं-18 यत्र कोऽपि न पश्यति तत्रायं हन्तव्य इति । तत्स्थानं तु त्रिजगत्सु नास्ति सर्वज्ञानां सिझानां किमगम्यं, ज्ञानिनामगोचरं तघस्तु नास्त्येव । परं चायं मां पश्यति, अहं चामुं पश्यामीति । गुरुन्निस्तु मम प्रज्ञा परीक्षितुमित्यादिष्टमस्ति"।। इति ध्यात्वाऽक्षतं तं सात्वा गतः। अध्यापकेनोक्त-'ममुक्तं त्वया कथं न कृतं ? । सोऽवक्-'जगवन् ! हृदि विचायताम् । युष्मदादिष्टं तत्सत्यापित,' इत्युक्त्वा स्वाभिप्रायो ज्ञापितः । ततो गुरुनिः सदयत्वात् स्वर्गामी स ज्ञातः । अपरौ नरकगामिनौ विज्ञाय चिन्तितं"किं तेन पाठितेनापि येनारमा नरकं व्रजेत् । वैराग्यादित्युपाध्यायः प्राबाजीगुरुसंनिधौ ॥ १॥" Jain Education Internal 10_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy