SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ RRRRRRRRRRR ॥ श्रीउपदेशप्रासादे ॥ ॥ षष्ठस्तंनः॥ ॥ श्रथ पञ्चसप्ततितमं व्याख्यानम् ॥ अथ दितीयवतमाहसूक्ष्मवादरनेदान्यां मृषावादो द्विधा स्मृतः । तीवसंकल्पजः स्थूलः सूक्ष्मो हास्यादिसंजवः ॥ १॥ तत्र श्रावकस्य सूने मृषावादे यतना । स्थूलं तु त्याज्यमेव । लोकेऽप्यकीर्त्यादिहेतुत्वात् । तच्च बादरं कन्यालीकाद्यं । तदेवाहहै अणुव्रतं द्वितीयं तहाच्यं यत्कापि नानृतम् । जूकन्यागोधनन्याससाक्षिष्वेव विशेषतः ॥ १॥ कन्यागोनूम्यलीकानि म्यासापहरणं तथा । कूटसाक्ष्यं च पंचेति स्थूलासत्यान्य कीर्तयत् ॥ २॥ तत्र पेषादिनिरविषकन्यां विषकन्या, सुशीलां मुःशीखां, व्यत्ययेन वा वदतः कन्याप्तीकं । उपलक्षणमेतत् सर्वस्यापि विपदस्यालीकस्य । एवमापहीरां गां बहुदीरां वदतः । इदमपि सर्वचतुष्पदस्योपलक्षणं । परसत्का जूमिमात्महै सत्का, कपरक्षेत्रमनूषरं वा वदतो जूम्यखीकं । इदं च सर्वस्याप्यपदविषयस्योपलक्षणं । अत्राह-विपदचतुष्पदापदन 5464%%A5A4%ीनन्दन Jain Education Intematon D 10_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy