________________
लव्याख्यान
७४
॥१६॥
BARSAACAAAACG
वारणी बनूवतुः । बन्धननुजोऽग्रेऽपि तौ युयुधाते । राज्ञान्यदा सुदर्शनः केवली पृष्टो देशनान्ते तयोःरकारणमा-2 चख्यौ । तनुत्वा नृपोऽचिन्तयत्-'अहो विचित्रं कर्मनटः कारितं जवनाटकं । रेको राजत्वं, राजा रंकत्वं, सुरोऽष्टादशसागरायुष्का क्षणेन संबकर्णत्वं श्वत्वमप्यश्नुते, श्वा च सुरत्वं । यतः
यसंश्रयन्ति नितरां गुरुमोहनियां संसारकूपकुहरे निपतन्ति यच्च ।
पश्यन्ति समतिपथं न हि यच्च सत्ता मिथ्यात्वमन्धतमसं खलु तत्र हेतुः ॥ १॥ | इत्यादिवैराग्येण स्वांगजं राज्ये न्यस्य प्रवज्यां लात्वा एकावतारी देवो जातः । गजी तावाद्यनरके गतौ ।
देशाद्वतं येन गृहस्थानावे उत्कृष्टतस्तेन तदात्तमाद्यम् ।
सर्वेषु जीवेषु दयापरोऽसौ देवत्वमापद् हिमरश्मिसंझः ॥१॥ ॥ इत्यब्द दिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यस्य वृत्तौ पंचमस्तंने चतुःसप्ततितमं व्याख्यानम् ।। ॥
॥ समाप्तोऽयं पञ्चमस्तंभः॥ ५॥
ASSAGAR
॥१६॥
Jain Education Interne
2010_05
For Private & Personal use only
www.jainelibrary.org