SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ लव्याख्यान ७४ ॥१६॥ BARSAACAAAACG वारणी बनूवतुः । बन्धननुजोऽग्रेऽपि तौ युयुधाते । राज्ञान्यदा सुदर्शनः केवली पृष्टो देशनान्ते तयोःरकारणमा-2 चख्यौ । तनुत्वा नृपोऽचिन्तयत्-'अहो विचित्रं कर्मनटः कारितं जवनाटकं । रेको राजत्वं, राजा रंकत्वं, सुरोऽष्टादशसागरायुष्का क्षणेन संबकर्णत्वं श्वत्वमप्यश्नुते, श्वा च सुरत्वं । यतः यसंश्रयन्ति नितरां गुरुमोहनियां संसारकूपकुहरे निपतन्ति यच्च । पश्यन्ति समतिपथं न हि यच्च सत्ता मिथ्यात्वमन्धतमसं खलु तत्र हेतुः ॥ १॥ | इत्यादिवैराग्येण स्वांगजं राज्ये न्यस्य प्रवज्यां लात्वा एकावतारी देवो जातः । गजी तावाद्यनरके गतौ । देशाद्वतं येन गृहस्थानावे उत्कृष्टतस्तेन तदात्तमाद्यम् । सर्वेषु जीवेषु दयापरोऽसौ देवत्वमापद् हिमरश्मिसंझः ॥१॥ ॥ इत्यब्द दिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्यस्य वृत्तौ पंचमस्तंने चतुःसप्ततितमं व्याख्यानम् ।। ॥ ॥ समाप्तोऽयं पञ्चमस्तंभः॥ ५॥ ASSAGAR ॥१६॥ Jain Education Interne 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy