________________
25E0"
%
%
%
ता क्रमेण पर्वतो जनैस्तत्पदे स्थापितः । अनिचन्धनृपपदे तु वसुराजो जातः । एकदैकेन व्याधेन वने मृगोपरि बाणो * मुक्तः स्खखितः । श्रागत्य हस्तस्पर्शेन निश्चिता स्फटिकशिला । ततो राज्ञोऽये प्रोक्तं । राज्ञा आनाय्य रह श्राप्ठजनैः
स्वासनाधो निवेशिता । तन्ननसि स्थितं वीक्ष्य लोकाः प्राह:-'सत्यस्य महिमाऽयं' इति प्रसिधिजथे। है एकदा नारदः पर्वतस्य मिलनार्थमागतः । तदासौ 'जैर्यष्टव्यं अजैर्यष्टव्यं' एतत्पदस्यार्थश्नागैर्यागः कार्यः इति ।
मात्राने वक्ति । तदाकर्ण्य नारदेन निषिधः
"त्रिवार्षिकाणि सस्यानि न हि जायन्त इत्यजाः।व्याख्याता गुरुपास्माकं किं न स्मरसि बान्धव ॥१॥" + तदा गर्वेण पर्वतो वक्ति-'यः कूटं वदति तस्य जिह्वा विद्यते' इति प्रतिज्ञां कृत्वाह-'अत्र वसुः सादिकः' । ततः
पर्वतमाता वसुराजस्याने गत्वा वादवृत्तमाख्यत् । पुत्रदानं देहीति ययाचे । राजोवाच-गष्ठ मातस्त्वत्सुतपदं करिष्ये।। पाहितीयेऽहि तो सपरिकरी वसुपार्श्व श्रागतौ । राज्ञा पर्वतस्य कूटसादयं दत्तं । ततो देवतया शिक्षासिंहासनं चूर्णीकृतं ।।
वसुपीछे पातितो मृत्वा नरकं गतः। | नारदस्तु स्तुतो देवैः सत्यात्वर्ग गतः क्रमात् । इति श्रुत्वा बुधैर्नित्यं कार्यः सत्यव्रतादरः ॥ १॥
वसुनृपसुता श्रपि देवतया निहताः। पर्वतकः पौरैधिकृत्य निर्वासितो महाकासासुरेण संगृहीतः । तत्संबन्धस्त्वयम्-|
अयोधननृपेण निजपुत्र्याः स्वयंवरे प्रारब्ध मात्रा कन्यायाः प्रछन्नं प्रोक्तं-'मद्भातृव्यो मधुपिंग एव त्वया वरणीयः। तच्च सर्वनृपमुख्यः सगरो रहः स्थितः स्वदूतीमुखतो ज्ञात्वा स्वपुरोहितं कन्यावरणोपायं पाच । सोऽपि सद्यः
%
-to-50-
132%
__Jain Education interm
1
005
For Private & Personal use only
www.jainelibrary.org