________________
संन्न.
॥१६
॥
कविः कपटपटुर्नव्या राजलक्षणसंहितां कृत्वा सन्तान्तस्तथा व्याचख्यौ यथा सक्षणैः सगरः प्रकृष्टः स्यात् , मधुपिंग-व्याख्यान. स्त्वपकृष्टः । ततः सर्वैर्नृपादिनिर्दस्यमानो हिया निर्गतः । सगरस्तु कन्यया वृतः । ततो मधुपिंगः क्रुधा तपः कृत्वा ।। महाकाखोऽसुरोऽजनि । तयोश्च तृतीयः पिप्पलादोऽपि मिखितः । तवृत्तान्तस्त्वेवम्। सुखसासुजमाख्ये परिवाजिके के जनविख्याते अजूताम् । तयोश्च सुखसा विशिष्यतमा विदुषी 'यो मां वादे जयति । तस्याहं शिष्य' इति पटहोद्घोषिणं याइवहक्यं परिव्राजकं वादे जित्वा स्वशिष्यीचक्रे । क्रमात्तस्यातिपरिचये सुखसाया। गर्ने जाते ज्ञाते च सुन्नया सा निष्ठुरमुपालब्धा, प्रचन्नं च धृता । जातं पुत्रं पिष्पलस्याधस्त्यक्त्वा तो निर्गतौ । प्रातः | सुन्नध्या पुत्रस्तत्र दृष्टः । स च क्षुधितः पिष्पलफलं स्वयं मुखे पतितमास्वादितवान् इति पिप्पलाद इति कृतनामा सुत्नघ्या पावितः । तेन तस्याः पावें स्वजन्मवृत्ते श्रुते पित्रोः प्रषं वहन् वधार्थमनार्योऽनार्यान् वेदान् चकार । तेषु चैवं प्ररूपणां चकार यकृत राजजिरवादिशान्तिनिमित्तं स्वर्गावाप्तये च पशुतुरगगजमनुष्यादिनिर्यागः कार्य इति । ततो महाकालेनाचिन्ति–'योतयोस्त्या राजादयो यागे हिंसां कुर्वन्ति तदा मृत्वा नरकं यान्तीति सगरादिनृपाणां मम | रनिर्यातना जवतीति” । ततस्तेनोक्तं-'युवा यझे हिंसां प्रवर्तयतं, अहं सर्वत्र सान्निध्यं करिष्यामि' । ततोऽसुरेण सर्वत्र रोगिणः कृताः । यत्र यत्र तो हिंसात्मकं यागं कारयतः, तत्र तत्र सोऽसुरो रोगानुपशमयति । यज्ञहतांश्च पश्वा- ॥१६॥ दीन् विमानस्थानमरीजूतान् साक्षादर्शयति । तदनु सर्वेऽपि नृशं सादरास्तथा चक्रुः । एवं मनुष्यहिंसापि तैनिःशूकैः | शनैः शनैः प्रवर्तिता । ततो मायया मोहयित्वा महाकालेन सजायः सगरोऽध्वरे जुहुवे । पिप्पलादेन च स्वपितृमातृमे
Jain Education Internal
10 05
For Private & Personal Use Only
www.jainelibrary.org