Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
RRRRRRRRRRR
॥ श्रीउपदेशप्रासादे ॥
॥ षष्ठस्तंनः॥ ॥ श्रथ पञ्चसप्ततितमं व्याख्यानम् ॥ अथ दितीयवतमाहसूक्ष्मवादरनेदान्यां मृषावादो द्विधा स्मृतः । तीवसंकल्पजः स्थूलः सूक्ष्मो हास्यादिसंजवः ॥ १॥
तत्र श्रावकस्य सूने मृषावादे यतना । स्थूलं तु त्याज्यमेव । लोकेऽप्यकीर्त्यादिहेतुत्वात् । तच्च बादरं कन्यालीकाद्यं । तदेवाहहै अणुव्रतं द्वितीयं तहाच्यं यत्कापि नानृतम् । जूकन्यागोधनन्याससाक्षिष्वेव विशेषतः ॥ १॥
कन्यागोनूम्यलीकानि म्यासापहरणं तथा । कूटसाक्ष्यं च पंचेति स्थूलासत्यान्य कीर्तयत् ॥ २॥
तत्र पेषादिनिरविषकन्यां विषकन्या, सुशीलां मुःशीखां, व्यत्ययेन वा वदतः कन्याप्तीकं । उपलक्षणमेतत् सर्वस्यापि विपदस्यालीकस्य । एवमापहीरां गां बहुदीरां वदतः । इदमपि सर्वचतुष्पदस्योपलक्षणं । परसत्का जूमिमात्महै सत्का, कपरक्षेत्रमनूषरं वा वदतो जूम्यखीकं । इदं च सर्वस्याप्यपदविषयस्योपलक्षणं । अत्राह-विपदचतुष्पदापदन
5464%%A5A4%ीनन्दन
Jain Education Intematon D
10_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424