Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad
View full book text
________________
CAAAAAACOCOGEOG
इत्युक्त्वा मृतः । तेऽपि दीर्घ मुक्त्वा स्वराज्ये गताः । ततो दीर्घश्चुतण्यासक्तो जातः । तनावं धनुमंत्री ज्ञात्वा स्वपुत्रस्य वरधनुर्नाम्नो ज्ञापितवान्-यथैतत्स्वरूपमेकान्ते चूसनेयस्य ब्रह्मदत्तस्य झाप्यं । तेन ज्ञापितोऽसौ कोकिलाकाकयोः संबन्ध । कारयन्नन्तःपुरे गत्वा काकं हत्वोवाच-'योऽन्योऽप्येवं करिष्यति, तमहं निग्रहीष्यामि'। तघाता दीर्घश्चुलनीं प्रत्याह-18 'अहं काकस्त्वं कोकिला' इति । साह-बालोऽयं किं वेत्ति आवयोः स्वरूपं । पुनरेकदा महिषहस्तिनीयुगमानीय | पूर्वोक्तवाक्यमुक्त्वा महिषो हतः। ततो दीर्घः-'मत्पापमनेन ज्ञातं, अन्योक्त्या मां शिक्ष्यति' इति विचार्य राही प्रति ज्ञापितोऽयं विचारः । ततः सा पाह-" अयं पुत्रो हन्यते, आवयोः कुशलत्वे बहवोऽपि पुत्रा नविष्यन्ति” । ते-18 नापि स्वीकृतं । ततः सामन्तसुतां परिणाय्य तन्वयनार्थ जतुगृहं कारयित्वा दत्तं । वरधनुर्मत्रिणा गुप्तवृत्त्या तहमध्यतः पुरोद्यानं यावत्सुरंगा दापिता । शुभदिने जतुगृहे प्रविष्टस्य सवधूवरधनुःकुमारस्य रात्रियामध्ये गते गृहं प्रज्वालितं ।।
तौ तु सुरंगया निर्गत्य पूर्वघारे मुक्ताश्वयुगलमारुह्य निर्गतौ । पृथ्वी चमतो ब्रह्मदत्तस्य सार्वभौमसंपदमिवत् । वरधनुः। है सैन्यपतिपदेऽनिषिच्य दीर्घसमीपे प्रेपितः । तदनु ब्रह्मदत्त आगत्य निजचक्रेण दीर्घवपुः कबन्धीकृत्य स्वगेह आगतः। * अनुक्रमेण षट्वंकजरतं साधितं ।। | पुरा तस्यैकाकिनोऽटव्यां चमतो दिजेनैकेन नीर पायितमजूत् । स विजस्तं चक्रवर्तिपदप्राप्त ज्ञात्वा 'बहुसैन्ये मां कथं ।। ज्ञास्यति' इति ध्यात्वा जीर्णसूर्पटकपादरक्षणकादिना विसदृशं रूपं कृत्वा भ्रमति । तदृष्ट्वा राज्ञा स्वसेवकादानायितः। तमुपलक्ष्य तुष्टो राजा वरं ददौ । स्त्रीवचसा विप्रो नोजनं दीनारयुगं च ययाचे गृहे गृहे । तेन तथा कृतं । एकदा विप्रे
ACOCOCCORDCCC
JainEducation Intemen010_05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424