________________
CAAAAAACOCOGEOG
इत्युक्त्वा मृतः । तेऽपि दीर्घ मुक्त्वा स्वराज्ये गताः । ततो दीर्घश्चुतण्यासक्तो जातः । तनावं धनुमंत्री ज्ञात्वा स्वपुत्रस्य वरधनुर्नाम्नो ज्ञापितवान्-यथैतत्स्वरूपमेकान्ते चूसनेयस्य ब्रह्मदत्तस्य झाप्यं । तेन ज्ञापितोऽसौ कोकिलाकाकयोः संबन्ध । कारयन्नन्तःपुरे गत्वा काकं हत्वोवाच-'योऽन्योऽप्येवं करिष्यति, तमहं निग्रहीष्यामि'। तघाता दीर्घश्चुलनीं प्रत्याह-18 'अहं काकस्त्वं कोकिला' इति । साह-बालोऽयं किं वेत्ति आवयोः स्वरूपं । पुनरेकदा महिषहस्तिनीयुगमानीय | पूर्वोक्तवाक्यमुक्त्वा महिषो हतः। ततो दीर्घः-'मत्पापमनेन ज्ञातं, अन्योक्त्या मां शिक्ष्यति' इति विचार्य राही प्रति ज्ञापितोऽयं विचारः । ततः सा पाह-" अयं पुत्रो हन्यते, आवयोः कुशलत्वे बहवोऽपि पुत्रा नविष्यन्ति” । ते-18 नापि स्वीकृतं । ततः सामन्तसुतां परिणाय्य तन्वयनार्थ जतुगृहं कारयित्वा दत्तं । वरधनुर्मत्रिणा गुप्तवृत्त्या तहमध्यतः पुरोद्यानं यावत्सुरंगा दापिता । शुभदिने जतुगृहे प्रविष्टस्य सवधूवरधनुःकुमारस्य रात्रियामध्ये गते गृहं प्रज्वालितं ।।
तौ तु सुरंगया निर्गत्य पूर्वघारे मुक्ताश्वयुगलमारुह्य निर्गतौ । पृथ्वी चमतो ब्रह्मदत्तस्य सार्वभौमसंपदमिवत् । वरधनुः। है सैन्यपतिपदेऽनिषिच्य दीर्घसमीपे प्रेपितः । तदनु ब्रह्मदत्त आगत्य निजचक्रेण दीर्घवपुः कबन्धीकृत्य स्वगेह आगतः। * अनुक्रमेण षट्वंकजरतं साधितं ।। | पुरा तस्यैकाकिनोऽटव्यां चमतो दिजेनैकेन नीर पायितमजूत् । स विजस्तं चक्रवर्तिपदप्राप्त ज्ञात्वा 'बहुसैन्ये मां कथं ।। ज्ञास्यति' इति ध्यात्वा जीर्णसूर्पटकपादरक्षणकादिना विसदृशं रूपं कृत्वा भ्रमति । तदृष्ट्वा राज्ञा स्वसेवकादानायितः। तमुपलक्ष्य तुष्टो राजा वरं ददौ । स्त्रीवचसा विप्रो नोजनं दीनारयुगं च ययाचे गृहे गृहे । तेन तथा कृतं । एकदा विप्रे
ACOCOCCORDCCC
JainEducation Intemen010_05
For Private & Personal use only
www.jainelibrary.org