SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ ७२ ॥१५॥ -SSPARRORAKASEA5% पोक्तं-'स्वघ्नोज्यं दापय' । चक्रिणोक्तं-'मनोजनं ममैव जरति। विप्रेणोक्तं-'कृपणोऽसि,दातुं न शक्तोऽसि । ततो राज्ञा | व्याख्यान. | सकुटुंबंः स लोजितः । मदनोन्मत्तो जातः । रात्रौ मात्रादिषु मियः पशुवत्प्रवृत्तः। मदे समुत्तीणे लजितः।ततः सर्वमनेन । कृतमिति रुषैकदा तेनाजापालक पिप्पलकपत्राणि धनुर्गोंबिकाप्रयोगेण सबिजाणि कुर्वन्तं वीक्ष्य तस्मै किंचित्समl चक्रवर्तिनयनापनयनं कारितं । स निगृहीतो हन्तुमारब्धः। रे कथमित्थं समाचरितं त्वयेत्युक्ते तेन विप्रो दर्शितः । तदा सकुटुंबः स मारितः । तदनु विप्रजातौ रुष्टेन चक्रिणादिष्ट-प्रतिदिनं विजाहीणि निष्कास्यानय' । मंत्री तान्यानीय दर्शयति । चक्री करेण मर्दयित्वा मुश्चति । ततो मंत्रिणा बहुजीववधं मत्वा वटगुंदकैर्निवजैः सशीर्ष स्थालं नृत्वा नृपाने मुक्तं । राजा तु मदरातीनां चढूंषीमानीति क्रोधबुझ्या हन्ति । एवं पोमशवर्षान्ते रौनध्यानेन । मृत्वा सप्तमावनौ गतः। वटगुंदकमर्दनरौषमतिजिचकुर्विघातं दधन् हृदये (जिनेत्रहतिं हृदयेन दधत् )। अनुबन्धनहिंसनबुद्धिनराचरमो नरदेव श्तो नरके ॥ १॥ | ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ पंचमस्तंने एकसप्ततितमं व्याख्यानम् ॥ ७१ ॥ ॥अथ शासप्ततितमं व्याख्यानम् ॥ ७ ॥ ॥१५॥ श्रथ केचिनिप्राणिघातेन धर्ममिवन्ति, तान्प्रतीदं शिदावाक्यंकेचिदन्ति हन्तव्याः प्राणिनः प्राणघातिनः । हिंस्रस्यैकस्य घाते स्याउक्षणं नूयसां किल ॥१॥ Jain Education Int A For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy