________________
--
CRARIS
& सुगमः । नवरं हिंसकजीवाः सर्पमार्जारादयस्तेषां हनने न दोषः । तदयुक्तं । इत्थं विचार्यमाणे त्वहिंसकजीवा श्रार्यका क्षेत्रेष्वपि स्तोका एव खन्यन्ते । अतो निवंसता त्याज्येति । तथा केचिनाइपन्तिकेप्याहुर्बहुनिर्धान्यैर्मत्स्याद्यैर्वा हतैश्च किम् । वरमेको हतो हस्ती कालोऽत्येति यतो बहुः ॥ १॥
इत्थं ब्रुवन्ति, तान् प्रति शिक्षामाईकुमारदृष्टान्तघारेणाहP मगधेशः श्रेणिको जूपोऽन्यदार्षकभूपतेनिजमंत्रिणा सह प्रानृतं पूर्वजप्रीतिवृद्ध्यर्थ प्रेषीत् । तत्समीपे प्रानृतं विमुच्य ।। ६ मंत्री कुशलं पृष्टः प्रश्नोत्तरं कृत्वा स्थितः । अथार्षकजूजर्तुः सूनुराकुमारः श्रेणिकसचिवं पप्रच-त्वद्भूपपुत्रस्य किं
नाम ?'। मंत्रिणामाणि--'धर्मज्ञः पंचशतमंत्रीशोऽजयनामा पुत्रः किमु त्वया नाकर्णितः ?' तच्छ्रुत्वा कुमारोऽपि अन्नPयाय मौक्तिकादिकं प्राहिणोत् । मंत्री तु राजगृहमन्येत्य क्रमात्तत्प्रानृतं धान्यां दत्वाहानयं-'आपकुमारस्त्वया सह ।
| मैत्री चिकीपति' । ततोऽनयो दध्यौ-"नूनं विराधितव्रतोऽसौ अनार्यदेशे जातोऽस्ति । अजव्यो दूरजव्यो वा न मया । है सह सख्यमिच्छति । यतः समानधर्माणां जायते प्रीतिरंगिनां । अतोऽर्हद्विंबं तत्र प्रेषयामि । तदृष्ट्वा स प्रजोत्स्यते"
इति ध्यात्वा रत्नप्रतिमा पेटामध्ये प्रातृतमिषेण प्राहिणोत् । सोऽपि तत्र गत्वा रहसि तां पेटां दत्वा प्रणम्य गतः ।। १ कुमारोऽपि तामुन्मुद्य तदन्तःस्थां जिनमुनां दृष्ट्वा दध्यौ-'इदमाजरणं किं कंठे शीर्षे हृदि वा धार्यते ?' । दृष्टपूर्वमिदमिति ध्यायन जातिस्मृति प्राप्तः । तथाहि
-
--
--
-
Jain Education Inte
2
010_05
For Private & Personal use only
--
www.
a
libraryong