SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ स्तंज. ॥ १५६॥ इतस्तृतीये नवेऽहं सामायिकः कौटुंबिको बन्धुमतीपतिरजूवम् । प्रियायुतेन मया वैराग्याद्दीक्षा गृहीता । अन्येयुः । व्याख्यान. संयतिनीमध्यस्थां स्ववधूं वीक्ष्य प्राक्तनानुरागेण तस्याः पुरो निजानिप्रायमाख्यम् । सापि 'एष मम स्वस्य च व्रतं मा ७५ नांदीत्' इति जियाऽनशनेन स्वर्गता । अहमपि तदुःखेनानशनाद्देवसुखं नुक्त्वाऽत्रोत्पन्नः । धन्योऽस्तु मजुरुर जयः, येनाहं प्रबोधितः । HI अवालयदर्शनोत्सुकः पितरं प्राह--'तात राजगृहं अष्टुं यामि' । पिता तु तं निषिध्य तस्य रक्षाय पंचशत जटान्मुः। मोच । सोऽपि तान् वंचयित्वा पोतमारुह्यार्यदेश आगतः । प्रत्येकबुधः स तद्धिंबमजयाय विसृज्य स्वयं तव जोग्यफलं कर्म समस्ति' इति वाण्या देवतानिनिषियोऽपि सहसा व्रतमग्रहीत् । क्रमावसन्तपुरोद्याने देवकुले कायोत्सर्गेण तस्थौ ।। | इतश्च स बन्धुमतीजीवस्तत्पुरवासीच्यगृहे श्रीमति म सुताऽनवत् । सा सखीनियुता तत्र रन्तुमाययौ । तत्र बा-|| लिका मिश्रः प्रोचुः-'सख्यो वरं वृणुत' । ततस्ताः काश्चित् कांश्चिघरान् वत्रिरे । श्रीमतिर्जगौ- मयैष मुनिर्वत्रे । तदा व्योमवाणीयं जाता-'मुग्धे ! त्वया चारु वृत' । इत्युक्त्वा सुरो उन्मुनिगारवपूर्व रत्नानि ववर्ष । सा च गर्जिनीता मुनेः पादयोरलगत् । मुनिस्त्वनुकूलोपसर्ग मत्वाऽन्यत्र जगाम । तत्र व्यग्रहणाय नृपपूरुषा आजग्मुः। तानिषिध्य सुरः प्राह-वित्तं त्वस्या वरणके दत्तं' । ततस्तस्याः पित्रा तद्गृहीतं । ततः पिता पुत्रीमाह-"वत्से !मुंगवञ्जमन् स मुनि- ॥१६॥ स्त्वया कथं खप्स्यते ? लब्धोऽपि हि कथं ज्ञास्यते बहुषु जितुषु मध्येऽयं स एवेति । अतस्त्वमन्यं वरं वृणु" सा प्राह-"तात नेदं श्रुतं ?-- JainEducation inted 2010.05 ar For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy