SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ DEMALE AC सकृताल्पन्ति नूपालाः सकृळाल्पन्ति सजनाः । सकृत्कन्याः प्रदीयन्ते त्रीएयेतानि सकृत्सकृत्॥१॥ का परं तत्पादचिह्नन तमुपलक्ष्यामि" । तदाप्रभृति स श्रेष्टी मुनीनां दानं ददौ । एकदा घादशवर्षान्ते स मुनिरागतः ।। तं लक्ष्मदर्शनाउपलक्ष्य श्रीमतिः प्राह-"स्वामिन् ! तदा नियतवन्मां त्यक्त्वा गत यासी, अधुना क्र यास्यसि ?" || | मुनिर्दिव्यां गिरमनुस्मरन् श्रीमतीमुपयेमे । क्रमेण सुते जात आऽकुमारोऽवदत्-'प्रिये ! तव पुत्रोऽजूत्, अहं तु व्रजामि' । तन्मृत्वा श्रीमती तकुमादायोपाविशत् । तघीय सुतः प्राह-'मातः किमिदं त्वया प्रारब्धं ? । सोवाच'वत्स! तव पिता तपस्याय गन्तुमिन्नति,अथ मम तकुरेव शरणं' । पुत्रः प्राह-मातः ! मत्पितरं वदाई स्थापयामि। इत्युक्त्वा तर्कुसूत्रेण तत्पादौ वेष्टयन्नित्थमाह-'हे तात ! मया त्वं वमोऽसि, क्व गमिष्यसि ?' । इति तच्चेष्टितेनाज आर्कचित्तः पादयो।ष्टिततन्तुसंख्यया बादशाब्दी याव हे तस्थौ। अवधौ पूर्णे पुनींदां गृहीत्वा समीरवत् पृथ्व्यां विजहार। इतश्च निजजनकेन रक्षार्थ मुक्ता नटाः कुमारमन्वेषयन्तः स्तन्येन जीवन्तो मुनिना दृष्टाः, धर्म श्राविताः प्रव्रज्या जगृहः । तैर्युक्तस्य वीरवन्दनार्थ गन्चतस्तस्यान्तराले गोशालो मितितोऽवदत्-"वृत्रेदं तपस्तप्यते, शुजाशुनस्य हेतुर्नि४ यतिरेवात्र प्रमाणं । यतःउपक्रमशतैः प्राणी यन्न साधयितुं कमः । दृश्यते जायमानं तहीलया नियतेलात् ॥ १॥" मुनिरुवाच-"नेदं युक्तं । शान्यां कार्यसिद्धिः। यतःयथा स्थासीस्थितं जोज्यं कर्मणा प्राप्तमस्ति तत् । तावन्न प्रविशेळके यावन्नोद्यमवान् करः ॥१॥" उ. प्रा.२७ -% Jain Education Internal 010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy