________________
स्तंज.
॥ १५४ ॥
Jain Education Internat
७१
तीव्रबन्धदा न स्यात् । तथा कोऽपि तिलपीलकजीवः कोटिपूर्वायुष्कः प्रतिदिनं विंशतितिलपी खनयंत्र स्तिसान् पीलयति । व्याख्यान स पूर्णजीवितेनापि तावतस्तिसान् पीलयितुं न समर्थः यावतो नद्युत्तरणेन साधुरेक बिन्दुगतजीवान् हन्ति । सेवालान्वितजले तु अनन्तजीववधोऽपि स्यात् । यदि प्रमादयुक्तो मुनिर्भवति तदा । नान्यथा । तथा जगवत्यंगे प्रोक्तं - केवलज्ञान्यपि गमनागमनेन चक्षुश्चालनेन च बहुजीवघातं करोति । योगव्यापारेण बद्धं यत्कर्म तत्प्रथमसमये वनाति, वितीयसमयेऽनुद्भवति, तृतीये तु तन्निर्जरां लभते । अप्रमत्तत्वात्तत्कर्मबन्धो बहुकालं यावन्न तिष्ठति इति । तथा प्रथ| मांगे प्रोक्तं केन चिन्मुनिनाऽपक्वं लवणं सहसाकारादिना विहृतं । तलवणं गृहस्थः पश्चान्न गृह्णाति तदा मुनिर्जल श्रालोज्य पिवेत्, जिनाज्ञापालनपरत्वात् न हिंसा पृथ्वी कायस्येति । गृहस्थानामपि जिनपूजादी अन्तर्दयाजावेन न हिंसा स्यात् । पूर्वपूज्यैस्त्रिधा हिंसा गदिता - अन्तर्दयापरिणामेन वाह्यतः क्रियां कुर्वतो हिंसनं, सा स्वरूपतो हिंसा । कृप्यादिहेतुतया, सा हेतुहिंसा । अन्तःकलुषितपरिणामेन निर्घृणता, साऽनुबन्धतो हिंसा ।
मातुर्वचनतः पिष्टकृत कुर्कुट हिंसनात् । राजा यशोधरः प्राप दुरन्तां दुःखसंततिम् ॥ १ ॥
वाह्यस्वरूपहिंसाजावेऽपि अनुवन्धहिंसाध्यानेन ब्रह्मदत्तचक्रचादीनामिव नरकप्राप्तिः । स चायं संबन्धःकांपी पुरेशस्य ब्रह्मराज्ञश्चत्वारि मित्राणि सन्ति - काशीदेशपः कटकः, गजपुरेशः करेणुः ( ऐरुः ), कोशलेशो दीर्घः, चंपाधीशः पुष्पचूलश्च । एते नृपाः स्नेहेनैकैकं वर्ष मिथो राज्येषु समुदितास्तिष्ठन्ति । अन्यदा ते सर्वे ब्रह्मपार्श्वे | समागताः । तावता शिरोरोगे समुत्पन्ने ब्रह्मराजा तच्चतुर्णामुत्संगे सुतं मुक्त्वा 'युष्माभिरेतद्राज्य संप्रदायः कारयितव्यः'
010_05
For Private & Personal Use Only
॥ १५४ ॥
www.jainelibrary.org