________________
|| नमस्काराद्यपदश्रवणसंजातजातिस्मृतिः पितरावापृज्य जुगुकन्च एत्य चैत्योधारादिकं निर्ममे । तदादि पुनरेतत्तीर्थ शकु
निकाविहार इति ख्यातमजूत् । क्रमेण चात्रैव ती| परमार्हतः श्रीकुमारपाखमंत्रीश्वरोदयनतनयः श्रीशजयतीर्थोऽधारकः श्रीरैवतगिरिसुगमपद्यानिर्मापणाद्यनेकपुण्यप्रकटः श्रीवाग्नदृस्यानुजवरोऽम्वडमंत्रीश्वरः पितुः पुण्यनिमित्तमुद्दधार । तत्र येन मंगलदीपमुंबनसमये याचकानां घात्रिंशवादसौवर्णिका दत्ता इति वृशा ब्रुवन्ति इति ।
सत्सतिपारापतरक्षणेन जातौ पृथिव्यां वरकीर्तिजाजी।
___ शांतिर्मुनिसुव्रतनाथनायो स्यातां ममालं सुखदायको तौ। | ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ पंचमस्तंने सप्ततितमं व्याख्यानम् ॥ ७० ॥
॥ अथैकसप्ततितमं व्याख्यानम् ॥ १ ॥
श्रथ हिंसाकारणं प्रमाद एवेत्युच्यतेशरीरी म्रियतां मा वा ध्रुवं हिंसा प्रमादिनः । सा प्राणव्यपरोपेऽपि प्रमादरहितस्य न ॥१॥ | ६] स्पष्टः । प्रमादवतोऽनुपयोगेन गच्चतः साधोरपि हिंसा प्रोक्ता-जीववधानावे । अपि च, अप्रमादिनो गच्छतः साधोः प्राणघातेऽपि जावतो हिंसा न स्यादिति जावः । यतः-नदीप्रमुखोत्तारे सोपयोगेन गच्छतः साधोरिवाष्कायविराधना
ASKOSHUSHORISOTX
www.jainelibrary.org
Jain Education inten
010-05
For Private & Personal Use Only