________________
स्तंज. पाय प्रतिष्ठानपुरादेकस्यामेव यामिन्यां षष्टियोजनीमतिक्रम्यागतः । तत्र जनसमूहे जिनेन धर्मदेशना प्रारब्धा । उत्क- व्याख्यान.
गोश्वः प्रनं पुनः पुनरुत्पश्यन् जातजातिस्मृतिर्जिनान्तिके गत्वा जून्यस्तशिराः स्ववाचोवाच-':खातं मां विश्वर
दहक रह' । इत्याकर्य नृपः प्रतुं पप्रच-'श्रयमश्वः किं विज्ञपयति' । प्रजुरवक्-"राजन्नस्य पूर्वनवं शृणु॥१५३॥
ली पद्मिनीपुरे जिनधर्मा श्रेष्ठी सागरदत्तस्तन्मित्रं शैवः। पूर्व तेन रुघालयः कारितः। अन्यदा मित्रेण सह साधुपाचे है।
गतः । जिनमन्दिरकरणफलं श्रुत्वा जिनबिंबप्रासादमकारयत् , तत्र सद्दर्शनं प्राप्तं । एकदा शैवैः सर्पिषा लिंगपूरणे कृते ।। ४ स टुमाहूतः । तदा च तत्र घृतगन्धात्सर्पन्तीघृतेलिकाः पिपीलिकाश्च निर्दयशैवानां पदन्यासात्सहस्रशो मृताः प्रेक्ष्याह-18 'नवत्पादपातैः कोटिशः कीटिका मृताः, तन्न युक्त' । ततस्तैः क्रुबैरुक्तं-"क्रमागतं धर्म त्यक्त्वा नवं धर्म दधत् कि
न खऊसे ? उत्तिष्ठ, स्वगृहं ब्रज" । इति श्रुत्वा खजाम्लानमुखः स्वगृह एत्येति दध्यो-'हा मया निजकुलधर्मत्यज४ानेन किं कृतं ?' इत्यार्तध्यानतो मृत्वा बहुलवान् ब्रान्त्वा राजन् सागरदत्तजीवोऽयं हयो जातः । अस्मत्प्राग्जवमित्रं
मां दृष्ट्वा कथयति–'अयं नृपोऽद्य यज्ञे मां होमिप्यति, ततो रह रह' । अतो हे राजन् ! यज्ञफलं नरक एवेति प्रनुवाक्यतः प्रबुद्धो राजा तमश्वमनयं कृत्वा स्वयं नगराद्यझं न्यवारयत् । सोऽश्वः स्वामिपार्धेऽनशनं सात्वा सहस्रारे सुरोऽ
जूत् । तदैव तत्रैत्य सुरेण जिनसमवसरणस्थाने विहारं निर्माय तन्मध्ये श्रीजिनमूर्तिस्तत्पुरस्तुरंगमूर्तिश्च स्थापयांचके ||AIMER है तत्प्रति अश्वावबोधतीर्थ जातं । कालान्तरे तत्रैव वने एका वटसमलिका केनचिम्लेलेन मुक्तमार्गणेन विधा जिनौ
कोऽन्तिकेऽपतत् । प्रान्ते साधुदत्तनमस्कारश्रवणेन सिंहसराज्ञः पुत्री जाता । तत्र गुपुरागतेन्यनुतसमये समुच्चारित
Jain Education Interne
010_05
For Private & Personal Use Only
www.jainelibrary.org