SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ANSARSAAS गत्यादिरहितः, परं व्यवहारापेक्ष्या नानापिमात्मको गोत्वगजत्वनरत्वस्त्रीत्वमत्कुणपिपीलिकादिजातिमानध्यक्तो दृश्यत द एवेति पि विनष्टे जीवो विनष्ट एव, दीपतत्प्रनयोरिव । यतः| म्रियखेत्युच्यमानोऽपि देही जवति पुःखितः । मार्यमाणस्य जायेत फलं नरकवेदना ॥१॥ * अतः सर्वधर्मेषु दयाया एव श्रेष्ठता श्रूयते-. | जीवदयारतखान्ती श्रीशान्तिमुनिसुव्रतौ । प्रोगनूतां तयोः कीर्तिरयापि जुवि वर्तते ॥१॥ स्पष्टः । अत्रार्थे श्राचिरेयप्रबन्धोऽयम्BI जंबूधीपे पूर्व विदेहे मंगलावतीविजये रत्नसंचयपुरे शान्तिनाथजीवो वज्रायुधनामा राजाऽनूत् । अन्यदैकः पारा-16 पतो जयत्रान्तो नृपस्य शरणं प्राप्तः । नृपेण कथितं-'मा नैषीः' । तदनु श्येनः समागात् । तेनोक्तं—'मम क्षुधित* स्यैनं पक्षिणं देहि' । राज्ञोक्तं-'वरान्नं गृहाण' । सोऽवक्-'मांसे मे रुचिः' । नृपः प्राह–'अहं स्वदेहामिपं ।। ददामि' । इति प्रोक्ते श्येनः प्राह-'पारापततुल्यं देहि । नृपेणैकत्र तुलायां स्वजंघापलखमे मुक्तेऽत्यतिजारे स्वयं तुखायामुपविष्टः । तत्साहसेन तुष्टौ सुरावाहतुः-'तव प्रशंसा इन्जेण कृता । तत्परीदार्थमावाच्यामिमे रूपे कृते' । इत्युक्त्वा पुष्पवृष्टिं कृत्वा तौ स्वर्गतौ । नृपस्तु चारित्रं गृहीत्वा अवेयके एकत्रिंशत्सागरायुर्देवोऽजूत इति । अथ विंशतितमजिनावदातः, स चायम्नृगुकले जितशत्रुनृपेणाश्वमेधयज्ञार्थे एकोऽश्वो होमाय सजीकृतः । ज्ञानेन मुनिसुव्रतस्वामिना विज्ञातं । तमक्ष-12 Jain Education Internation For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy