SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ स्तंन. व्याख्यान. go ब्रुवते । जघन्यतस्तु अंगुलासंख्येयमानदेहोऽपि मत्स्यः सप्तमी याति इति नगवत्यंग उक्तं । अतो मनोवाकायनदेन धापि हिंसा जवदैव' । इति श्रुत्वा नृपादिजिस्तत्समयजातं तयोःखस्वरूपं पृष्ट । सर्वो वृत्तान्तो झानिना|दिष्टः । देविण्यरुणदेवौ जातजातिस्मृती अनशनं जगृहतुः । सर्वापि पर्षन्महासंवेगमापन्ना दयाधर्म स्वीचकार । तौ तु देवजूयं गतौ। हास्येन मोहेन च पुष्टबुट्या हिंसावचो ही न च जाषणीयम् । ___ मातुस्तथा सर्गसुतावदातं कुर्वन्तु श्रुत्वा सदयं मनः स्वम् ॥ १॥ | ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ पञ्चमस्तंन एकोनसप्ततितमं व्याख्यानम् ॥ ६ ॥ ॥ श्रथ सप्ततितमं व्याख्यानम् ॥ ७० ॥ श्रथानान्यदपि किश्चिन्निरूप्यते-श्रत्र केचन जपन्ति। अछेद्योऽयमनेद्योऽयं जीवो नित्यः सनातनः । मिनाशे जीवनाशः कथं जवति पांमव ॥ १॥ ___पार्थिव निष्पन्ने घटे विनष्टे किमाकाशो विनष्टः ? । ननु घटाकाशो विनष्टः इति चेन्न, स तु कटिपत एवेति गीतायामुक्तं । अतो युधे यज्ञादौ च न कश्चिक्रीववधः इति परेषां न युक्तं वाक्यं, यतो निश्चयनयापेक्ष्या जीवो नित्यो गत्या MOCRACKE0% AC-% M॥१५॥ % _JainEducation intematerino os For Prve & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy