________________
थे मुक्त्वा नष्टः । गतनिकोऽरुणस्तवीक्ष्य देव्या दत्तमिति हृष्टः । तावत्तैरुक्तः-'रेऽधुना कुत्र यास्यसि' इत्युक्त्वा तामयत्सु तेषु कटके पतिते । ततो ज्ञापितो राज्ञे । तदादेशाबूलायां निहितः । अत्रान्तरे नोज्यपाणिः सुहृत्तत्रागात् । दारुणावस्थमरुणं वीदय–'हा सुखमुःखैकवत्सल मित्र' इति रुदन प्रेक्ष्कनरैः पृष्टः--'कोऽयं श्रेष्ठिपुत्रः ? । स जगौ--'कि कथ्यते ? अधुना निवर्तितं कथानकं' । ततः सर्वमुक्त्वा स सुहृन्चीलतया निजहिंसां कर्तुमुद्यतस्तैधृतश्च । जसादित्यः । स्वसुतां जामातरं च वीक्ष्य व्यतिकरं श्रुत्वा नृशं दूनः शूलातस्तं निष्कास्य राजसेवकानुपाखंजत । राजा पाह-'श्रेष्ठिन् ।
अत्र मेऽपराधः सहसाकारिणः'।अत्रान्तरे चतुर्शानी अमरेश्वरमुनिस्तत्रागतो देशनां ददौ-"मुञ्चताहो मोहनियां।यतः-11 दास्तां वचनकायान्यां हिंसा वै मुःखदायिनी । चिन्तिता मनसाप्येषा नृणां श्वनेषु पातिनी ॥१॥ | वैजारगिरिसमीपोद्याने उद्यानिकार्थमागतान् लोकान् वीक्ष्य कोऽपि रको निदामखनमानो हृदि दध्यौ-" अहो । नयनोज्येष्वपि सत्सु मह्यं कोऽपि न ददाति, तदिमान् सर्वान् हनिष्यामि"। इति कोपाजिरिमारुयैकां महाशिलां तेषां हिंसार्थममुचत् , स्वयं तया सार्धमपतत् । लोकस्तु सर्वोऽपि नष्टः, स तु चूर्णीजूतो नरकं गतः इति । तथा सूत्रे 8 श्राउरपञ्चरकाणेऽप्युक्तंथाहारकारणेणं मला गचंति सत्तमि पुढवीं । सच्चित्तो थाहारो न खमो मणसा वि पत्थेलं ॥१॥ । मत्स्यास्तंडुलमत्स्यादयः । ते च गर्जजा एव । संमूर्छजानामसंज्ञित्वेन रत्नप्रजामेव यावजमनात् । किल महामत्स्यस्य है मुखसमीपे मत्स्यी तंमुलीयमत्स्यं प्रसूते । स च तंउटप्रमाणः प्रश्रमसंहननी मुष्टं मनो व्यापार्य सप्तमी याति इति वृक्षा
Jain Education Interation 1141205
For Private & Personal Use Only
www.jainelibrary.org