Book Title: Updesh Prasad Part_1
Author(s): Vijaylaxmisuriji
Publisher: Surendrasurishwarji Jain Tattvagyanshala Ahmedabad

View full book text
Previous | Next

Page 358
________________ - 8 तंज. 9% ७४ %9C%8C-% मीनानां तु वधारंने दो जातो निजाङ्गुलेः। त्यक्त्वा शस्त्रेण हिंसां च जातो धीवर शहिलाक् ॥॥ व्याख्यान पृथ्वीपुर एको धीवरः । तं प्रति स्वजनैर्जालादिकं समर्प्य मीनबन्धनाय सोऽनिबन्नपि कथमपि प्रेषितः । स मत्स्यान् । लात्वागतः । स्वजनैर्निशितं शस्त्रं दत्तं । तबस्त्रेण मत्स्यवधं कुर्वन् स्वांगुढ्याश्वेदो जातः । तघेदनानिजूतो दथ्यौधिगस्तु हिंसाप्रियजीवान् । यतः-वियस्वेत्युच्यमानोऽपि' इत्यादि। इतश्च नगरात्स्थंडिलम्यां व्रजन्तौ गुरुशिष्यौ मासिकं सशस्त्रकरं दहशतुः । तदा शिष्यो गुरु पप्रल-'जगवन्नी दरशा जीवाः कथमपि न निस्तरिष्यन्ति' । गुरुराह-"वत्स न कोऽपि मौनीम्बधर्मे एकान्तकदामहः । यता-3 अनेकनवसंचितानि कर्माणि जावाध्यात्मज्ञानेन शुलपरिणामतः हणेन निहन्ति । यत उक्तंजं जं समयं जीवो श्राविस जेण जेण नावेण ।सो तम्मि तम्मि समए सुहासुई बंधए कम्मं ॥१॥" 1 इति शिष्यं निरुत्तरीकृस्य गुरुणैकं पदं बाढस्वरेण प्रोक्तं-'जीववहो महापावो' इत्युक्त्वा गुरुरले गतः । धीवरेण सत्पदानुसारेण चिन्तितं-'श्रधप्रति कश्चिदपि जीववधो मया न कार्यः । इत्यादिध्यानपरो जातिस्मृति प्राप । हीनकुखोनवं पूर्व विराधितचारित्रफलं मत्वा दीक्षा ग्रहणोत्सुकः शुक्वध्यानेन केवलज्ञानमाप । आसन्नदेवैर्महोत्सवः कृतः ।। देवकुन्मुनिशब्दः तसिष्येण श्रुतः। गुरुराह-'वत्स पश्य धीवरस्य तत्य महाज्ञानमुत्पन्नं । त्वं तत्र गत्वा मनवान् पृछ'। सोऽपि सशंकः सविस्मयस्तत्र गत्वा स्थितः। तदा ज्ञानी प्राह-"किं विचार्यते । अहं स एव । बव्यजावहिंसात्यागेन 8मयेदं खब्धं । तव गुरूणां जवास्तु यकृक्षाधः स्थितस्तत्पत्रतुझ्यगणनया झेयाः। त्वं त्वस्मिन्नेव जवे सिद्धि प्राप्स्यसि" TR %%%%% %% Jain Education Intern 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424