SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ - 8 तंज. 9% ७४ %9C%8C-% मीनानां तु वधारंने दो जातो निजाङ्गुलेः। त्यक्त्वा शस्त्रेण हिंसां च जातो धीवर शहिलाक् ॥॥ व्याख्यान पृथ्वीपुर एको धीवरः । तं प्रति स्वजनैर्जालादिकं समर्प्य मीनबन्धनाय सोऽनिबन्नपि कथमपि प्रेषितः । स मत्स्यान् । लात्वागतः । स्वजनैर्निशितं शस्त्रं दत्तं । तबस्त्रेण मत्स्यवधं कुर्वन् स्वांगुढ्याश्वेदो जातः । तघेदनानिजूतो दथ्यौधिगस्तु हिंसाप्रियजीवान् । यतः-वियस्वेत्युच्यमानोऽपि' इत्यादि। इतश्च नगरात्स्थंडिलम्यां व्रजन्तौ गुरुशिष्यौ मासिकं सशस्त्रकरं दहशतुः । तदा शिष्यो गुरु पप्रल-'जगवन्नी दरशा जीवाः कथमपि न निस्तरिष्यन्ति' । गुरुराह-"वत्स न कोऽपि मौनीम्बधर्मे एकान्तकदामहः । यता-3 अनेकनवसंचितानि कर्माणि जावाध्यात्मज्ञानेन शुलपरिणामतः हणेन निहन्ति । यत उक्तंजं जं समयं जीवो श्राविस जेण जेण नावेण ।सो तम्मि तम्मि समए सुहासुई बंधए कम्मं ॥१॥" 1 इति शिष्यं निरुत्तरीकृस्य गुरुणैकं पदं बाढस्वरेण प्रोक्तं-'जीववहो महापावो' इत्युक्त्वा गुरुरले गतः । धीवरेण सत्पदानुसारेण चिन्तितं-'श्रधप्रति कश्चिदपि जीववधो मया न कार्यः । इत्यादिध्यानपरो जातिस्मृति प्राप । हीनकुखोनवं पूर्व विराधितचारित्रफलं मत्वा दीक्षा ग्रहणोत्सुकः शुक्वध्यानेन केवलज्ञानमाप । आसन्नदेवैर्महोत्सवः कृतः ।। देवकुन्मुनिशब्दः तसिष्येण श्रुतः। गुरुराह-'वत्स पश्य धीवरस्य तत्य महाज्ञानमुत्पन्नं । त्वं तत्र गत्वा मनवान् पृछ'। सोऽपि सशंकः सविस्मयस्तत्र गत्वा स्थितः। तदा ज्ञानी प्राह-"किं विचार्यते । अहं स एव । बव्यजावहिंसात्यागेन 8मयेदं खब्धं । तव गुरूणां जवास्तु यकृक्षाधः स्थितस्तत्पत्रतुझ्यगणनया झेयाः। त्वं त्वस्मिन्नेव जवे सिद्धि प्राप्स्यसि" TR %%%%% %% Jain Education Intern 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy