SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ स्तोकरात्रि मत्वा धान्यपेषणसमये गासकान्तरे स्थितः सर्पो मर्दितः । तत्पिष्टरोदयकाशिनः स्वजनाः पञ्चत्वमगुः । श्रेष्ठी तु तनुकिं ज्ञानिनो विज्ञाय तत्पापमाखोच्य देवजूयं जगामेति । हिंसाप्रकारा बहवो जवन्ति जिनेन्द्रशास्त्रा निजबुछितो था। विज्ञाय ये विश्वरास्त्यजन्ति ते यान्ति लक्ष्मीमनघां शिवाख्याम् ॥ १॥ | ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ पञ्चमस्तंने त्रिसप्ततितम व्याख्यानम् ॥ ३ ॥ ॥अथ रतुःसप्ततितमं व्याख्यानम् ॥ ४ ॥ अथ हिंसाहिंसाफलं प्रदर्श्यते| हिंसा निरन्तरं पुःखमहिंसा तु परं सुखम् । जन्तोदात्यहो सूरचन्ऽयोरिव तद्यथा ॥१॥ अत्र श्लोकोक्तनिदर्शनमिदम्जयपुरे शत्रुञ्जयराज्ञः सूरचन्सान्निधौ सुतावजूतां । पित्रा ज्येष्ठस्य युवराजपदे दत्तेऽपमानतश्चन्यः पुराग्निर्गत्य विदेशे पर्यटन एकदा गुरुमुखादिदं वाक्यं शुश्रावसापराधा अपि प्रायो गेहि निः पुण्यदेहिनिः। न हन्तव्यास्त्रसास्तावत्किं पुनस्ते निरागसः ॥ १॥ 54RSASSR-१२-MORE Jain Education Int 2 010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy