________________
संज.
॥१५॥
पोजीवयति । अस्य दोपेण कदाचिन्मे मृतिर्नविष्यति । अतोऽस्यामेव लग्नवेलायां मत्पाणिग्रहणं कुरु, येन चिरं जी-1 व्याख्यान. वामि । तेन तथाकृते सा प्राह-"स्वामिन् ! इतो बटुकजयत आवयोगमनमेव योग्यं, अशक्यबिनीषणनिमंत्रणेनालं । परमत्रागमनप्रत्यायनाय त्वन्नपत्यग्रेऽनिशानं विनीषणस्य चन्द्रहासमसिं मोचनाय केनचिकुपायेनानयिष्ये"। ततस्तया सुगुप्तं तदानीयार्पितं । स्त्रीबुद्ध्या वमत्कृतः स तां तुंबी स्त्रियं कृपाणं चादाय नगर्या निरगात् ।
अथ गृहे हरिवलचलनानन्तरमवनिपतिः प्रचन्नं तह एत्य तां स्त्रियं प्रति देहसंगं प्रार्थयत् । साप्यन्तषविषादौ संवृत्य पाह-'हे नृप ! मत्पतिशुद्धिनिर्णयावधिं प्रतीवस्व' । | उर्वीशोऽपि व्यमृशन्मठश्यैवेयमपि तु पतिमृत्योः । निर्णयमपेदते तत्तं कुर्वे कपटवृत्त्यापि ॥ १॥ | र इति ध्यात्वा तस्या वाक्यमनुमत्य गृहमगमत् । अथ हरिवलः स्वपुरोद्याने कुसुमश्रियं विमुच्य स्वाश्रये प्रवन्नं समा
गात् । सापि स्वामिनं दृष्ट्वा विरहव्यथां अकदर्थयत् । ततः परस्परं संजातवृत्तमूचतुः । अथ नृपेप्सितमर्दनाय कञ्चिन्नरं । राज्ञः स्वागमनझप्तये प्रैपीत् ।
गत्वा सोऽपि बजापे विनीषणनृपं निमंत्र्य तत्पुत्रीम् ।
परिणीयोपवन मिह प्रापदहो हरिबलः कुशली ॥१॥ इति कर्णकटुकं वाक्यं श्रुत्वा विस्मयवान्नृपो जनापवादजिया प्रियया युतं तं महोत्सवैः स्वपुरं प्रावेशयत् । राज्ञा
॥ १४॥
CALCHACLARKARANG
www.jainelibrary.org
Jain Education
IS
For Private & Personal Use Only
2 010 05