________________
संजातज्ञातः पृष्टः स श्राह-"इतोऽहं चलितः क्रमेणोदधिं मुस्तरं प्राप्य नृशमुदिविजे, तावत्समुजादागतमेकं राक्षस दृष्ट्वा मया निर्नयं लंकाप्राप्युपायः पृष्टः । सोऽप्याख्यत्-यो नरः काष्ठनक्षणमत्र कुर्यात्तस्यैव तत्र प्रवेशः, इति नि-2 शम्य प्रनोः कृत्यं सेवकानामवश्यं कार्यमित्युरसिकृत्य चितायां प्रविष्टः । तदेहजस्मादाय नक्तंचरेण वृत्तमुक्त्वा बिनीष-४ णाग्रे मुक्त। स नृपः सात्त्विकवृत्त्या तुष्टो मामुदजीजिवत् । ततः स्वसुतां प्रादात् । मया तस्य त्वयुक्तनिमंत्रणवृत्तं | प्रोक्तं । तदा तेनोक्तं-महतां न्यूनगृहे गमनं मानहानिकर, अतःप्राक त्वजाशोऽत्रागमनं योग्यं । पश्चात्त्वयुक्तं करिष्ये.
एतविषय इदमजिज्ञानं गृहाण, इत्युक्त्वा चन्हासखड्गं दत्वा तेन प्रियायुतः स्वशक्त्याऽत्र नीतः" । इत्युक्तितस्तवाक्यं 8 दि सत्यं मत्वा मंत्रिणा सह दध्यौ-"अहो ! अयं जीवन् समागात्, पुनश्चलेन मुःखे पातयामि । यतः
नृपसर्प पिशुनचौरनुप्रसुरश्वापदारिशाकिन्यः । पुष्टा अपि किं कुर्युवलं विना निष्फलारंजाः॥१॥2 | अबैकदा हरिबलो जाव्यनर्थमविजाव्य मंत्र्यादिनिः समं पार्थिवं नुक्त्यर्थ निमंत्रयामास । तत्र स्त्रीलावण्यमवेक्ष्य | बहुतरकामपीमितो नृपः सचिवं स्वाभिप्रायं प्राह । मंत्र्युवाच-स्वामिन् ! यमनृपाह्वानमिषेणाग्नावसौ लिप्यते तदेप्सितं स्यात् । अन्यदा नृपो हरिमाहूयावदत्-"नोः सात्त्विकेश! त्वां विना वह्निमार्गेण गत्वा कोऽन्यो मगृहे यमं निम-1 यति ?" । श्रुत्वेति मंत्रितः प्राप्तबुधिं नृपं ज्ञात्वा राजादेशं प्रमाणं कृत्वा स्वगृहे गत्वा दध्यौ । यतः
"उपकृतिरेव खलानां दोषस्य महीयसो जवति हेतुः। अनुकूलाचरणेन हि कुप्यन्ति व्याधयोऽत्यर्थम् ॥ १॥"
ARSASARGA
Jain Education International 2010_05
For Private & Personal use only
www.jainelibrary.org