SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ स्तंन. अथ नृपश्चितामकारयत् । ततो हरिरपि स्वदेवं संस्मृत्य ज्वलदग्नौ प्रविश्य स्वर्णवद्दीप्तिमन्तं देहं कृत्वा तत्क्षणं स्वगृ- व्याख्यान हमगात्, परं केनापि न दृष्टः । इतश्च निर्नयं नृपो हरिबलगृह आगत्य स्त्रियौ कामजोगं ययाचे । तद स्त्रियावूचतुः-16 | "स्वामिन् ! तव सेवकस्य रमणीनां परिरंजणवाक्यं वक्तुं न युज्यते । यतः॥१४३॥ | यामिकतस्तास्कर्य धाटीपातश्च रक्षकनरेन्यः । पानीयतः प्रदीपनमिदं तमःप्रसरणं तरणेः ॥ १॥" 18 इत्यादियुक्त्यापि स्वासगृहममुश्चन् नृपः तान्यां दृढपाशबन्धैः । जर्जरावयवं चक्रतुः । पुनः कृपया मुत्कलीकृतः। तापगे हिया स्वान्तःपुरे ययौ । अथ हरिदध्यौ-"कदाचिदयं घातयति मां दंनेन, अतोऽहं दंनं कृत्वा नृपचक्षुःसचिवं 1 यमातिथिं करोमि । यतः व्रजन्ति ते मूढधियः पराजवं जवन्ति मायाविषु ये न मायिनः । प्रविश्य हिनन्ति शगस्तथाविधानसंवृतांगानिशिता श्वेषवः ॥१॥ है। इति विचिन्त्य यमराड्वेत्रिरूपं वित्रता केनचिन्नरेण सह हरिनुपपर्षद्यागात् । नृपतिस्तं दृष्ट्वा विस्मयवान् यमस्वरूपं पाच । सोऽपि स्वबुद्ध्या तमवर्णयत् । पुनः प्राह-"किं किं स्वामिन् ! तस्य वचसा वर्णनं क्रियते ? । यत योगीशा श्रपि योगान्यासं जीत्या जजन्ति तस्यैव । किं बहुना त्रिजुवनमपि वनमिव सेवां कुर्वते तस्य ॥१॥ DOO RECOROSCORMA5%25 CAROCHECCC ॥१४३ Jain Education Intemenal2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy