SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ - TEXT ESGESCHOCOLATOS हे नृप ! स मया सुयुक्त्या निमंत्रितः। तदा ममेमं स्ववेत्रिणं दत्वा प्रोक्तं-" मद्ध्यवलोकनार्थ त्वन्नपमंत्रिणमनेन, सार्धं प्रेषय । अतो दुतं तत्र पादा अवधार्यन्तां" । प्रतिहारिणापि तथैवोक्तं । ततो राजानं ज्वलदग्निप्रवेशोत्सुकं विज्ञाय । स्वामित्रोहधिया प्राह--'स्वामिन् ! प्रथमं युष्मदागमनं ज्ञापयितुं सचिवः प्रेष्यताम् । सचिवोऽपि वर्धापनदानग्रहणोसुकोऽग्नौ निपतन्नेव जमावशेषतां प्राप । ततो हरिनृपं प्राह-"स्वामिन् ! परतलनांगसंगबुद्धिं विहाय त्वं चिरं जीव । स्वामियोहं महापापं मत्वा मया मृत्युतो रक्षितः । जूयः पापबुधिदस्य मंत्रिणो दर्शनं न नावि" । इति श्रुत्वा खेदमुघ-18 हन्नृपः स्वगृहे ययौ । ततो नृपस्तस्य चातुर्य वीक्ष्य स्वकनी व्यवाहयत् । | अथ काश्चनपुरेशः पथिकोक्त्या स्वसुताहरिबलवृत्तान्तमश्रौषीत् । ततस्तमाहूय तस्मै जामात्रे स्वराज्यं ददौ । हरि नृपः स्वराज्येऽमायुद्धोषणामकारयत् । श्रथैकदा विहारक्रमेणागतं गुरुं वन्दित्वा धर्मवाक्यं शुश्राव । स्वजनपदे सप्त व्यसनानि न्यवारयत् । स्वपद आत्मनुवं संस्थाप्य स्वयं तिसृनिर्देवीनिः सह प्रव्रज्य मुक्तिं ययौ । हरिबलचरित्रमिति जो विनाव्य जव्या हापि पूर्णफलम् । सुकृतप्राप्तजयायां जीवदयायां कुरुत यत्नम् ॥१॥ विस्तरतोऽस्य चरितं प्रतिक्रमणसूत्रबृहद्वृत्तितो ज्ञेयम् । ॥ इत्यन्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ पञ्चमस्तंने पञ्चषष्टितमं व्याख्यानम् ॥६५॥ C -%95 Jain Education Intem 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600034
Book TitleUpdesh Prasad Part_1
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy