Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
प्रथमोऽध्यायः
[ २५
(२) सङ्ख्या - विवक्षितपदार्थस्य अथवा तस्य स्वामिनः कतिपय सङ्ख्याऽस्ति । तस्य विचारणा अस्य सङ्ख्याप्ररूपणाद्वारस्य प्रयोजनमस्ति । अत्राह-कियत् सम्यग्दर्शनम् ? किं सङ्ख्यं यं असङ्ख्ये यं, अनन्तमिति ? तदुच्यते-असङ्ख्य यानि सम्यग्दर्शनानि सन्ति, किन्तु सम्यग्दृष्टयस्तु अनन्ताः सन्ति एव ।
१८]
(३) क्षेत्रम् - विवक्षिततत्त्वं अथवा तस्य स्वामी कतिपयक्षेत्रे भवति ? एतद् क्षेत्रप्ररूपणाद्वारात् ज्ञायते । अत्राह - सम्यग्दर्शनं कियतिक्षेत्रे वर्त्तते ? तदुच्यते । लोकस्यासङ्ख्ययभागे वर्त्तते ? अर्थात् सम्यग्दर्शनवान् एकजीवस्य अनेकजीवस्य वा क्षेत्रलोकस्याऽसङ्ख्यातमो भागो हि अस्ति ।
(४) स्पर्शनम् - विवक्षिततत्त्वं अथवा तस्य स्वामी कतिपयक्षेत्रं स्पर्शनम् ? तस्य ज्ञानं एतद् स्पर्शनप्ररूपणाद्वारात् भवति । अत्राह - 'सम्यग्दर्शनं किं स्पृष्टस्पर्शनम् ?' सम्यग्दर्शनं लोकस्याऽसङ्ख्येयभागः स्पर्शनं करोति । अत्र सम्यग्दृष्टिसम्यग्दर्शनयोः कः प्रतिविशेषः ? द्वयोः अपाय - सद्द्रव्यापेक्षायाः अन्तरमस्ति । सम्यग्दर्शनमपाय आभिनिबोधिकरूपमस्ति । तद् योगात् सम्यग्दर्शनं केवलिनो नास्ति । तस्माद् सम्यग्दर्शनी केवली नास्ति । सम्यग्दृष्टिस्तु सद्द्रव्यरूपमस्ति । तद् योगात् सम्यग्दृष्टिः केवली कथितमस्ति ।
(५) कालः - विवक्षिततत्त्वं कियन्तं कालम् ? तस्य विचारणा एतद् कालप्ररूपणाद्वाराद् भवति । अत्राह - सम्यग्दर्शनं कियन्तं कालम् ? तदुच्यते । कालस्य परीक्षा प्ररूपणा वा द्विधा भवति । तद् एकजीवस्यापेक्षया नानाजीवानामपेक्षयाश्च परीक्ष्यम् । तद्यथा - एकं जीवं प्रति जघन्येन अन्तर्मुहूर्त्तम्, उत्कृष्टन षट्षष्ठिः सागरोमारि साधनानि तथा अनेक जीवान् प्रति सर्वाद्धाकालमर्यादा सम्यग्दर्शनस्य सन्ति । अर्थात् सम्यग्दर्शनं नित्यमेव विद्यते ।
(६) अन्तरम् - विवक्षिततत्त्वस्य प्राप्त्यनन्तरं तस्य वियोग कियन्तं कालपर्यन्तं भवेत् ? तस्य ज्ञानं एतद् अन्तरप्ररूपणा द्वारात् भवति । अत्राह - सम्यग्दर्शनस्य को विरहकालः ? तदुच्यते । एकं जीवं प्रति जघन्येन अन्तर्मुहूर्त्तम्, तथा उत्कृष्टेन देशोनार्धपुद्गलपरावर्त्तपर्यन्तं विरहकालः सम्यग्दर्शनस्येति ।
( ७ ) भावः - प्रपशमिकादिपञ्चभावेभ्यः कतमो भावो विवक्षिततत्त्वं भवेत् ? तस्य विचारणा, एतद् भावप्ररूपणाद्वाराद् भवति । अत्राह - सम्यग्दर्शनं श्रपशमि
Loading... Page Navigation 1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166