Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
(३) छव्विहा धारणा पण्णत्ता। तं जहा-बहुं धारेई, बहुविहं धारेई, पोराणं धारेई, दुद्धरं धारेई, अणिस्सियं धारेई, असंदिद्धमं धारेई इति ॥
[स्थानाङ्ग-स्थान ६, उद्देश-३, सूत्र-५६०]
मूलसूत्रम्
। १-१७॥
* तस्याधारस्थानम्(१) से कि तं उग्गहे ? उग्गहे दुविहे पन्नत्ते । तं जहा-अथ्थुग्गहे य वंजणुग्गहे य।
[नंदिसूत्र-२६] (२) से कि तं प्रथ्थुग्गहे ? अथ्थुग्गहे छविहे पण्णत्ते । तं जहा-सोइन्दिय
अत्युग्गहे, चकिखदिय अत्युग्गहे, घाणिदिय अत्युग्गहे, जिभिदिय प्रत्थुग्गहे, फासिदिय प्रत्थुग्गहे, नोइन्दिय अत्थुग्गहे ।
[नंदिसूत्र-३०]
मूलसूत्रम्
व्यञ्जनस्यावग्रहः ॥ १-१८ ॥ * तस्याधारस्थानम्(१) सुयनिस्सिए दुविहे पण्णत्ते । तं जहा-अत्थोग्गहे चेव वंजणोवग्गहे चेव ।
स्थानाङ्ग-स्थान-२, उद्देश-१, सूत्र-७१/१६] (२) उग्गहे दुविहे पण्णत्ते। तं जहा-अत्थोग्गहे य वंजणोग्गहे य ।
[भगवती शतक-८, उद्देश-२, सूत्र-३१७]
मूलसूत्रम्
न चक्षुरनिन्द्रियाभ्याम् ॥ १-१६ ॥ * तस्याधारस्थानम्
से कि तं वंजणुग्गहे ? वंजणुग्गहे चउविहे पण्णत्ते । तं जहा-सोइन्दियवंजणुग्गहे, घाणिदिय वंजणुग्गहे, जिभिदियवंजणुग्गहे, फासिदियवंजणुग्गहे ।
[नंदिसूत्र-२६]
Loading... Page Navigation 1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166