Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 150
________________ (३) छव्विहा धारणा पण्णत्ता। तं जहा-बहुं धारेई, बहुविहं धारेई, पोराणं धारेई, दुद्धरं धारेई, अणिस्सियं धारेई, असंदिद्धमं धारेई इति ॥ [स्थानाङ्ग-स्थान ६, उद्देश-३, सूत्र-५६०] मूलसूत्रम् । १-१७॥ * तस्याधारस्थानम्(१) से कि तं उग्गहे ? उग्गहे दुविहे पन्नत्ते । तं जहा-अथ्थुग्गहे य वंजणुग्गहे य। [नंदिसूत्र-२६] (२) से कि तं प्रथ्थुग्गहे ? अथ्थुग्गहे छविहे पण्णत्ते । तं जहा-सोइन्दिय अत्युग्गहे, चकिखदिय अत्युग्गहे, घाणिदिय अत्युग्गहे, जिभिदिय प्रत्थुग्गहे, फासिदिय प्रत्थुग्गहे, नोइन्दिय अत्थुग्गहे । [नंदिसूत्र-३०] मूलसूत्रम् व्यञ्जनस्यावग्रहः ॥ १-१८ ॥ * तस्याधारस्थानम्(१) सुयनिस्सिए दुविहे पण्णत्ते । तं जहा-अत्थोग्गहे चेव वंजणोवग्गहे चेव । स्थानाङ्ग-स्थान-२, उद्देश-१, सूत्र-७१/१६] (२) उग्गहे दुविहे पण्णत्ते। तं जहा-अत्थोग्गहे य वंजणोग्गहे य । [भगवती शतक-८, उद्देश-२, सूत्र-३१७] मूलसूत्रम् न चक्षुरनिन्द्रियाभ्याम् ॥ १-१६ ॥ * तस्याधारस्थानम् से कि तं वंजणुग्गहे ? वंजणुग्गहे चउविहे पण्णत्ते । तं जहा-सोइन्दियवंजणुग्गहे, घाणिदिय वंजणुग्गहे, जिभिदियवंजणुग्गहे, फासिदियवंजणुग्गहे । [नंदिसूत्र-२६]

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166