Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 160
________________ mm १२. २ सूत्रांक पृष्ठ सं. तत्त्वार्थश्रद्धानं स तन्निसर्गादधिगमाद् वा । तदनन्तभागे मनःपर्यायस्य । २६६२ तदिन्द्रियानिन्द्रियनिमित्तम् । १४ .३५ द्विविधोऽवधिः । २१ ४६ न चक्षुरनिन्द्रियाभ्याम् । १६ ४४ नाम-स्थापना-द्रव्य-भावतस्तन्न्यासः । निर्देश-स्वामित्व-साधनाधिकरणस्थितिविधानतः । नैगम-सङ्ग्रह-व्यवहारर्जु सूत्रशब्दानयाः । प्रत्यक्षमन्यत् । प्रमाण-नयैरधिगमः । बहुबहुविधक्षिप्रानिश्रिताऽसंदिग्ध-ध्र वाणां सेतराणाम् । भवप्रत्ययो नारक-देवानाम् । मति-श्रुतयोनिबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु । मतिश्रुतावधयो विपर्ययश्च । मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानम् । मतिस्मृतिसंज्ञाचिन्ताऽभिनिबोध इत्यनर्थान्तरम् । यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् । रूपिष्ववधेः । विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्याययोः । विशुद्धयप्रतिपाताभ्यां तद्विशेषः । व्यञ्जनस्यावग्रहः । श्रुतं मतिपूर्व द्वयनेकद्वादशभेदम् । सत्-संख्या-क्षेत्र-स्पर्शन-कालान्तरभावाल्प-बहुत्वैश्च । ३३. सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् । ३४. सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । ३५. सर्वद्रव्यपर्यायेषु केवलस्य । ॥ इति श्रीतत्त्वार्थाधिगमसूत्रस्य प्रथमाध्याये प्रकारादि - सूत्रानुक्रमणिका समाप्ता ॥ 9r or ur r9 W MY M I W X OIS M

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166