Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
सूत्रांक
२४.
२५.
२६.
२७.
२८.
२६.
३०.
३१.
३२.
३३.
३४.
३५.
क्रम
तदनन्तभागे मनः पर्यायस्य ।
सर्वद्रव्य - पर्यायेषु केवलस्य ।
एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः । मति श्रुतावयविपर्ययश्च ।
सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् । नैगम-संग्रह-व्यवहारजु सूत्रशब्दा नयाः । आद्यशब्दौ द्वित्रिभेदौ ।
।। इति श्रीतत्त्वार्थाधिगमसूत्रस्य प्रथमाध्याये सूत्रानुक्रमणिका समाप्ता ॥
परिशिष्ट-३
१.
२.
३.
४.
५.
६.
७.
सूत्र
ऋजु - विपुलमती मनःपर्यायः । विशुद्ध प्रतिपाताभ्यां तद्विशेषः ।
८.
विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनः पर्याययोः ।
मति श्रुतयोनिबन्धः सर्वद्रव्येष्वसर्व पर्यायेषु ।
रूपिष्ववधः ।
* प्रकारादिसूत्रानुक्रमणिका *
सूत्र
अर्थस्य ।
वग्रहापायधारणा । आद्यशब्दौ द्वि-त्रिभेदौ ।
आद्ये परोक्षम् ।
ऋजु - विपुलमती मनः पर्यायः ।
एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः । जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ।
तत् प्रमाणे ।
( १५ )
सूत्रांक
१७
१५
३५
११
२४
३१
४
पृष्ठ सं.
१०
५५
५६
५७
६०
६१
६२
६२
२८५
६४
६६
६६
७१
७३
पृष्ठ सं.
४१
३६
७३
३२
५५
६४
१०
३०
Loading... Page Navigation 1 ... 157 158 159 160 161 162 163 164 165 166