Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
परिशिष्ट-४
भAAN
सूत्र सं.
श्रीतत्त्वार्थाधिगमसूत्रे श्रीजैनश्वेताम्बर-दिगम्बरयोः सूत्रपाठ-भेदः Panamam ammmmmmmmmmmmmmmmmmmmmmmm श्रीश्वेताम्बरग्रन्थस्य सूत्रपाठः
श्रीदिगम्बर ग्रन्थस्य सूत्रपाठः ___ सूत्राणि
卐 सूत्राणि सूत्र सं. १५. अवग्रहेहापायधारणाः ।
१५. अवग्रहेहावायधारणाः । १६. बहुबहुविधक्षिप्रानिश्रिताऽसंदिग्ध- १६. बहुबहुविधक्षिप्रानिसृतानुक्तध्र वाणां ध्र वाणां सेतराणाम् ।
सेतराणाम् । २१. द्विविधोऽवधिः ।
* अत्र सूत्रं नास्ति । २२. भवप्रत्ययोनारक-देवानाम् । २१. भवप्रत्ययोऽवधिदेव-नारकाणाम् । २३. यथोक्तनिमित्तः षड्विकल्प
२२. क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ।
शेषाणाम् । २४. ऋजु-विपुलमती मनःपर्यायः । २३. ऋजु-विपुलमती मनःपर्ययः । २५. विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधि- २५. विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधि मनःपर्याययोः ।
___ मनःपर्यययोः । २७. मति-श्रुतयोनिबन्धः सर्वद्रव्येष्व- २६. मति-श्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु ।
सर्वपर्यायेषु । २८. तदनन्तभागे मनःपर्यायस्य ।
२८. तदनन्तभागे मनःपर्ययस्य । ३४. नैगम-संग्रह-व्यवहारर्जुसूत्र-शब्दा- ३३. नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्दनयाः ।
समभिरूढवंभूता नयाः । ३५. आद्यशब्दौ द्वि-त्रिभेदौ ।
(
१७
)
Loading... Page Navigation 1 ... 159 160 161 162 163 164 165 166