Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 161
________________ परिशिष्ट-४ भAAN सूत्र सं. श्रीतत्त्वार्थाधिगमसूत्रे श्रीजैनश्वेताम्बर-दिगम्बरयोः सूत्रपाठ-भेदः Panamam ammmmmmmmmmmmmmmmmmmmmmmm श्रीश्वेताम्बरग्रन्थस्य सूत्रपाठः श्रीदिगम्बर ग्रन्थस्य सूत्रपाठः ___ सूत्राणि 卐 सूत्राणि सूत्र सं. १५. अवग्रहेहापायधारणाः । १५. अवग्रहेहावायधारणाः । १६. बहुबहुविधक्षिप्रानिश्रिताऽसंदिग्ध- १६. बहुबहुविधक्षिप्रानिसृतानुक्तध्र वाणां ध्र वाणां सेतराणाम् । सेतराणाम् । २१. द्विविधोऽवधिः । * अत्र सूत्रं नास्ति । २२. भवप्रत्ययोनारक-देवानाम् । २१. भवप्रत्ययोऽवधिदेव-नारकाणाम् । २३. यथोक्तनिमित्तः षड्विकल्प २२. क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् । शेषाणाम् । २४. ऋजु-विपुलमती मनःपर्यायः । २३. ऋजु-विपुलमती मनःपर्ययः । २५. विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधि- २५. विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधि मनःपर्याययोः । ___ मनःपर्यययोः । २७. मति-श्रुतयोनिबन्धः सर्वद्रव्येष्व- २६. मति-श्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु । सर्वपर्यायेषु । २८. तदनन्तभागे मनःपर्यायस्य । २८. तदनन्तभागे मनःपर्ययस्य । ३४. नैगम-संग्रह-व्यवहारर्जुसूत्र-शब्दा- ३३. नैगम-संग्रह-व्यवहार-ऋजुसूत्र-शब्दनयाः । समभिरूढवंभूता नयाः । ३५. आद्यशब्दौ द्वि-त्रिभेदौ । ( १७ )

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166