Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 163
________________ तत्त्वार्थः तत्त्वैरर्थनिश्चयं तत्त्वार्थः । पदार्थानां निश्चयात्मिका नैसगिकी अवस्थायाः मूलस्वरूपैः यथास्थित्याः प्राकृतिकमर्थग्रहणं तत्त्वार्थः । तत्त्वार्थेषु प्रक्षेपादितत्त्वानां समवायं वाऽन्यमतप्रतिपादितं अपरस्वरूपं नैव वर्तते । यथा वस्तुनः यथार्थतः अर्थग्रहणं तत्त्वार्थः । --- * हिन्दी भावार्थ जो पदार्थ जिस मौलिक स्वरूप में हो, उसे उसी रूप सत्यता से जानना तत्त्वार्थ है । तत्त्व का अर्थ ग्रहण करना एवं निर्णयपूर्वक यथार्थ विश्लेषण करना तत्त्वार्थ है । ० श्रधिगमम् - ज्ञानं विशेषज्ञानं वा अधिगमम् । यद् अधिगम्यते सामान्येन विशेषेण वा तद् अधिगमम् । यथार्थतः सामान्यं वा विशेषं ज्ञानं तत्त्वार्थैः तदधिगमम् । * हिन्दी भावार्थ 1 ज्ञान या विशेष ज्ञान चाहे सामान्यरूप से ग्रहण किया गया हो, या विशेषरूप से अधिगम हुआ हो, उसे अधिगम कहते हैं । ज्ञान को संक्षेप से, सम्पूर्ण ज्ञानक्षेत्र, विज्ञानक्षेत्र, सामान्य तथा विशेषरूप में अन्तिमावस्था अर्थात् परमावस्था उत्कृष्टस्थिति पर्यन्त अधिगम करना अधिगम है । आत्मज्ञान में इससे उत्कृष्ट ज्ञानप्राप्ति का अन्य कोई अधिगम नहीं है । → सूत्रम् — संक्षेपतः गाम्भीर्यविषयाणां प्रतिपादकत्वं सूत्रम् । सूत्रेषु विस्तृतानां विषयानां तत्त्वार्थानां वा युक्तियुक्तया संक्षेपेण व्याख्यानं कृतम् । शास्त्राणां तत्त्वार्थाः श्रागमानां भावाश्च सूत्रत्वेन प्रकीर्तिताः सन्ति येषु तत्त्वार्थानां गाम्भीर्यं बिन्दुषु सिन्धुरिवान्तर्हित वर्त्तते वा समाहितं वर्त्तते । * हिन्दी भावार्थ संक्षेपरूप से, शास्त्रों के तत्त्वों की गाम्भीर्य विषय प्रस्तुति एवं शास्त्रों के मुख्य सिद्धान्तों का विशदीकरण सूत्र कहा जाता है । ( १६ )

Loading...

Page Navigation
1 ... 161 162 163 164 165 166