Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 154
________________ इड्ढीपत्त अपमत्तसंजय सम्मदिट्ठि पज्जतग संखेज्जवासाउ अकम्मभूमिश्र गन्भवक्कंतिम मणुस्सारणं मणपज्जवनाणं समुप्पज्जई। . [मनःपर्यवज्ञानाधिकारे द्रव्यादिचतुर्भेदे एतद् विषयस्य श्रीनन्दिसूत्रे वर्णनमस्ति ।] मूलसूत्रम् मति-श्रुतयोनिबन्धः सर्वद्रव्येष्वसर्वपर्यायेषु ॥ १-२७ ॥ * तस्याधारस्थानम्(१) तत्थ दव्वरोणं आभिरिणबोहियरणारणी पाएसेणं सव्वाइं दव्वाइं जाणइ न पासइ, खेत्तप्रोणं प्राभिरिणबोहियणाणी पाएसेणं सव्वं खेत्तं जाणइ न पासइ, कालोणं आभिणिबोहियणाणी पाएसेरणं सव्वकालं जाणइ न पासइ, भावनोणं आभिरिणबोहियणाणी आएसेणं सव्वे भावे जारणइ न पासइ। [नंदिसूत्र-३७] (२) से समासयो चउविहे पण्णत्ते । तं जहा-दव्वरो, खित्तमो, कालो, भावो। तत्थ दव्वोणं सुप्रणाणी उवउत्ते सव्वदव्वाइं जाणइ पासइ, खित्तप्रोणं सुप्रणाणी उवउत्ते सव्वं खेत्तं जाणइ पासइ, कालोणं सुप्रणाणी उवउत्ते सव्वं कालं जाणइ पासइ, भावनोणं सुप्रणाणी उवउत्ते सव्वे भावे जारणइ पासइ ॥ [नंदिसूत्र-५८] मूलसूत्रम् रूपिष्ववधेः ॥१-२८ ॥ * तस्याधारस्थानम् (१) प्रोहिनाणीजहन्नणं अणताइं रूविदव्वाइं जारणइ पासइ, उक्कोसेणं सव्वाइं रूविदव्वाइं जारणइ पासइ । [नंदिसूत्र-१६] (२) प्रोहिदसणं प्रोहिदंसणिस्स सव्वरूविदव्वेसु न पुण सव्वपज्जवेसु ॥ [अनुयोगद्वार, सूत्र-१४४] (३) तं समासपो चउन्विहं पण्णत्तं। तं जहा-दव्यो, खेत्तप्रो, कालो, ( १० )

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166