Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
मूलसूत्रम्
एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्म्यः ॥ १-३१ ॥ * तस्याधारस्थानम्(१) प्राभिणिबोहियनाणसाकारो व उत्ताणं भंते ! चत्तारि णाणाई भयरणाए।
[व्याख्याप्रज्ञप्ति शतक-८, उद्देश-२, सूत्र-३२०] (२) जे णाणी ते अत्थेगतिया दुणाणी अत्थेमतिया तिणाणी अत्थेगतिया
चउणाणी अत्थेगतिया एगणाणी। जे दुणाणी ते नियमा प्राभिरिणबोहियरणारणी सुयणारणी य, जे तिणाणी ते आभिणिबोहियरणारणी सुतणाणी अोहिणाणी य, अहवा आभिणिबोहियरणारणी सुयरणारणी मणपज्जवणाणी य, जे चउणाणी ते नियमा आभिणिबोहियणाणी सुतणाणी अोहिणाणी मणपज्जवणाणी य । जे एगणाणी ते नियमा केवलणाणी।
[जीवाभिगम प्रतिपत्ति-१, सूत्र-४१] मूलसूत्रम्
मति-श्रुतावधयो विपर्ययश्च ॥ १-३२ ॥
* तस्याधारस्थानम्(१) प्रणाणपरिणामेणं भंते ! कतिविधे पण्णत्ते ? गोयमा ! तिविहे
पण्णत्ते । तं जहा-मइप्रणाण परिणामे, सुयप्रणाण परिणामे विभंगणाणपरिणामे ।
[प्रज्ञापना पद-१३/७] (२) अन्नाणे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! तिविहे पण्णत्ते । तं जहा-मइअन्नाणे सुयअन्नाणे विभंगन्नाणे।
[व्याख्याप्रज्ञप्ति शतक-८, उद्देश-२, सूत्र-२१७] (३) अन्नाण किरित्ता तिविधा पन्नते। तं जहा-मति अन्नाण किरिया, सुत्त अन्नाण किरिया, विभंगनाण किरिया ।
[स्थानाङ्ग-स्थान-३, उद्देश-३, सूत्र-१८७] (४) अविसेसिया मई मइनाणं च....अविसेसियं सुयं सुयनाणं च, सुयअन्नाणं
[नंदिसूत्र-२५]
च....।
(
१२
)
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166