Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti
View full book text ________________
मूलसूत्रम्
यथोक्तनिमित्तः षड्विकल्पः शेषाणाम् ॥ १-२३ ॥
* तस्याधारस्थानम्(१) से किं तं खानोवसमिश्र ? खानोवसमिनं दुण्हं तं जहा-मणुसाय
पंचिदिय तिरिक्ख जोणियाण य । को हेऊ, खानोवसमियं ? खामोवसमियं तयावरणिज्जाणं कम्माणं उदिण्णाणं खएणं अणुदिण्णाणं उवसमेणं प्रोहिणाणं समुप्पज्जइ ।
[नंदिसूत्र-८] (२) दोण्हं खग्रोवसमिए पण्णत्ते । तं जहा-मणुस्साणं चेव पंचिदिय तिरिक्त जोणियाणं चेव ।
__[स्थानाङ्ग-स्थान-२, उद्देश-१, सूत्र-७१/१५] (३) छविहे प्रोहिनाणे पण्णत्ते। तं जहा-अणुगामिए, अणणुगामिए, वड्ढमाणिए, हीयमाणए, पडिवाई, अपडिवाई।
[स्थानाङ्ग-स्थान-६, उद्देश-३, सूत्र-५२६ ] (४) गुणपडिवन्नस्स अणगारस्स प्रोहिनाणं समुप्पज्जई तं समासो छविहं
पण्णत्तं । तं जहा-१प्राणुगामियं, २ अरणाणुगामियं, ३ वढ्ढमारिणयं, ४ हीयमारणयं, ५ पडिवाइयं, ६ अप्पडिवाइयं ।
[नंदिसूत्र-६]
मूलसूत्रम्
ऋजु-विपुलमती मनःपर्यायः ॥ १-२४ ॥ * तस्याधारस्थानम्(१) मणपज्जवणाणे दुविहे पण्णत्ते। तं जहा-उज्जुमति चेव, विउलमति चेव ।
[स्थानाङ्ग-स्थान-२, उद्देश-१, सूत्र-७१/१६] (२) तं च दुविहं उपवज्जइ। तं जहा-उज्जुमईय, विउलमई य ॥
[नंदिसूत्र-१८] मूलसूत्रम्
विशुद्धयप्रतिपाताभ्यां तद्विशेषः ॥ १-२५ ॥
Loading... Page Navigation 1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166