Book Title: Sutra Vyakhayan Vidhi Shatakam
Author(s): Dharmsagar Gani, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सूत्रव्याख्यानविधिशतकस्य विषयानुक्रमः । पृष्ठम् विषयः - सूत्रेषु सामायिकस्य प्रथमाध्ययनत्वं तत्रापि ' णमो अरिहंताणं' इत्यस्य प्रथमपदत्वम् । गणधर कृतसूत्रस्य स्वरूपं सूत्रलक्षणं सूत्रगुणाश्च । द्वात्रिंशत् सूत्रदोषाः । सूत्रव्याख्यानस्य कर्तुः श्रोतुश्च स्वरूपम् । अनुयोगस्य प्रकारत्रयम् । नियुक्तेः प्रकारत्रयम् । उद्देशादि २६ द्वाराणां किञ्चिद् व्याख्यानम् । Acharya Shri Kailassagarsuri Gyanmandir तीर्थातीर्थयोः स्वरूपम् । प्रकारान्तरेण तीर्थस्वरूपं कुत उत्पन्नं कियत्कालस्थायि च । साम्प्रतं तपागणस्यैव तीर्थत्वम् । महानिशीथसूत्रप्रमाणवादिनां तीर्थलम् । लौकिकलोकोत्तरभेदेन उन्मार्गस्य द्वैविध्यम् । दिगम्बर- पौर्णिमीयकादीनां तीर्थाभासत्वं शिवभूति चन्द्रप्रभाचार्यादीनां लौम्पक मतस्वरूपम् | भगवत्यां नन्दी-जीवाभिगमादीनां अतिदेशः । चरमश्रुतचरस्य श्रुते प्रक्षेपोद्धारादेरधिकारः । For Private And Personal Use Only ४ ७ तीर्थकराभासत्वं च | २२ बोटिकस्य वीर सं० ६०९ वर्षे रथवीरपुरे उत्पत्तिः । २३ देश विरतानां सुवर्णादिप्रतिमावत् साधूनां धर्मोपकरणस्यापरिग्रहत्वम् । २५ पूर्णिमापक्षस्य उन्मार्गत्वावगमोपायः । २७ २६ ३२ ३४ १० ११ १३ १४ १५ १६ १७ २१

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 122