________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सूत्रव्याख्यानविधिशतकस्य विषयानुक्रमः ।
पृष्ठम्
विषयः
- सूत्रेषु सामायिकस्य प्रथमाध्ययनत्वं तत्रापि ' णमो अरिहंताणं' इत्यस्य
प्रथमपदत्वम् ।
गणधर कृतसूत्रस्य स्वरूपं सूत्रलक्षणं सूत्रगुणाश्च ।
द्वात्रिंशत् सूत्रदोषाः ।
सूत्रव्याख्यानस्य कर्तुः श्रोतुश्च स्वरूपम् ।
अनुयोगस्य प्रकारत्रयम् ।
नियुक्तेः प्रकारत्रयम् ।
उद्देशादि २६ द्वाराणां किञ्चिद् व्याख्यानम् ।
Acharya Shri Kailassagarsuri Gyanmandir
तीर्थातीर्थयोः स्वरूपम् ।
प्रकारान्तरेण तीर्थस्वरूपं कुत उत्पन्नं कियत्कालस्थायि च ।
साम्प्रतं तपागणस्यैव तीर्थत्वम् ।
महानिशीथसूत्रप्रमाणवादिनां तीर्थलम् ।
लौकिकलोकोत्तरभेदेन उन्मार्गस्य द्वैविध्यम् ।
दिगम्बर- पौर्णिमीयकादीनां तीर्थाभासत्वं शिवभूति चन्द्रप्रभाचार्यादीनां
लौम्पक मतस्वरूपम् |
भगवत्यां नन्दी-जीवाभिगमादीनां अतिदेशः ।
चरमश्रुतचरस्य श्रुते प्रक्षेपोद्धारादेरधिकारः ।
For Private And Personal Use Only
४
७
तीर्थकराभासत्वं च |
२२
बोटिकस्य वीर सं० ६०९ वर्षे रथवीरपुरे उत्पत्तिः ।
२३
देश विरतानां सुवर्णादिप्रतिमावत् साधूनां धर्मोपकरणस्यापरिग्रहत्वम् । २५
पूर्णिमापक्षस्य उन्मार्गत्वावगमोपायः ।
२७
२६
३२
३४
१०
११
१३
१४
१५
१६
१७
२१