________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ज । भिल्लदृष्टान्तेन एकपदस्यानेकार्थत्वम् । मिथ्यात्वस्वरूपम् । सम्यक्त्वस्वरूपं मिथ्यात्वविभागश्च । आगाढमिथ्यात्वस्य विभागः। तीव्रमिथ्यादृशां मार्गानुसारिकृत्याभावः । मार्गानुसारिकृत्यस्य स्वरूपम् । उत्सूत्रभाषी जिनवचनानुवादी न भवति । दिगम्बरादीनामादिकर्तारः। शिष्यत्वं विना गुरुत्वाभावः। उत्सूत्रभाषिणां धर्मकथाश्रवणादिनिषेधः । लोकोत्तर मिथ्यादृशामुत्पत्तिस्वरूपम् । लौकिकमिथ्यात्वस्य आभिग्रहिकादिप्रकाराः तत्स्वरूपं च । व्यक्ताव्यक्तमिथ्यात्वस्वरूपं कर्मवादिस्वरूपं च । भव्यानां अव्यवहारिक-व्यवहारिक भेदं तत्सम्बन्धिकालं च । क्रियारुचिभवनकालः तचिह्न च । सम्यक्त्वप्राप्तियोग्यताकालः । अभव्यानां व्यवहारिकत्वाभावः। सांशयिकानाभिग्रहिका भिग्रहिकाभिनिवेशिकानां उत्तरोत्तरं
तीव्रतीव्रतरत्वं । नागपुरीयलौम्पकमतस्य मूलप्ररूपणा । जैनप्रक्रिया। लौम्पकमतखण्डनम् ।
१०८
For Private And Personal Use Only