Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

Previous | Next

Page 73
________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् तदुच्छेदकत्वात् / 'चक्रे कर्षे पुमानक्षः' इति धरण्युक्तेः / / 222 // “सुरावृतः" 223 इति / सुरैरावृतः सुरावृतः / 'रथस्यैः सुरैः स्तावकैः परिवृतस्तिष्ठति / / ' इति पुराणप्रसिद्धेः // 223 / / / "सुरारिहा" 224 इति / सुराणामरय:-दैत्यास्तान् हन्तीति सः // 224 / / "सुरारिः" 225 इति / सुरा-अविद्या मादकत्वात्। तस्या अरि:-नाशकः। सुराः-प्रतिकूलवर्तिनो देवाः, तेषामरिः तदुच्छेदकत्वाद् वा / / 225 // "सर्वंसहः" 226 इति / सर्वं सहतीनि सर्वसहः, क्रोधाध्यवसायरहितः // 226 // "स्वर्भाणुः" 227 इति / स्व:-स्वर्गे भातीति स्वर्भानुः // 227|| "सर्वदः" 228 इति / सर्वं यथाभिलषितमर्थं ददातीति सः / सर्वान् नन्-पापान् द्यति-खण्डयतीति वा / / 228 / / / “सर्वदर्शी" 229 इति / सर्वं पुरो भवद्-भावि-भूरं वस्तु द्रष्टुं शीलमस्य सः 229 // "सर्वप्रियः' 230 इति / सर्वतोऽपि प्रिय: सर्वप्रियः, आत्मत्वात् स्वरभेदाभावात् / सर्वे प्रिया यस्येति वा / / 230 // “सर्ववेदप्रगीतात्मा" 231 इति / सर्वेषु वेदेषु प्रकृष्टतया गीत:तुतिविषयीकृत: आत्मा-स्वरूपं यस्य स तथा // 23 // "सर्ववेदालयः" 232 इति / सर्ववेदानामालयो यस्मिनिति सः / षाञ्चिन्मते कल्पान्ते तदुच्छेदसम्भवात् / / 232 // "सर्वरत्नमयः" 233 इति / सर्वाणि च तानि रत्नानि च सर्वरत्नानि, न्मय:-तद्रूप इत्यर्थः। 'यद् यद् विभूतिमत् सत्त्वं, तद् रत्नमभिधीयते / ' त्युक्तत्वात् // 233 // "सुरपूजितः" 234 इति / सुरैः पूजितः-पुष्पादिनाऽर्चित इत्यर्थः, कलसुराणां तत्सपर्याविधायकत्वात् / सुरान् पुनन्तीति सुर(वः, विष्णवादयः

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194