Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan
View full book text
________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् “राज्ञीप्रियः" 943 इति / राज्ञी-चन्द्रस्य स्त्री, तस्याः प्रिय:-इष्टः; स्वपत्युः पुष्टिकारित्वात् / राज्ञी-औषधी, सा प्रिया यस्येति वा / 'आदित्यदिने राज्ञीपत्रैः सूर्ये पूजिते सर्वाणि कार्याणि सिध्यन्ति // ' इति यामलादौ कथितत्वात् / / 943 // “राज्ञीपतिः" 944 इति / इडासुषुष्मणान्तश्चारिणी राज्ञी नाडी, तदधीश इति योगशास्त्रादावुक्तत्वात् / / 944 // . "ऋद्धिः" 945 इति / अर्धनम् ऋद्धिः, महासम्पत्स्वरूपत्वात् // 945 // "रुद्रः" 946 इति / रोदयति संहारकाले प्रजामिति रुद्रः / / 946 / / "रजः" 947 इति / रज्यते-अनुरज्यतेऽस्मिन् जन इति स तथा / सृष्टिसमये रजोगुणात्मकत्वाद् वा / / 947 // "रुचिप्रदः" 948 इति / रुचि:-धर्माभिलाषः, तं प्रददातीति सः // 948 // "रवि:" 949 इति / रूयते-स्तूयते लोकैरिति सः // 949 / / "रोचिष्णुः" 950 इति / रोचनशीलो रोचिष्णु:, निरन्तरं सर्वेषां रुच्यमानत्वात् / / 950 // "रोगहा" 951 इति / रोगं हन्तीति रोगहा, सर्वामयोच्छेदककत्वात् / / 951 // "रेणुः" 952 इति / रीयते-क्षीप्यते हिममिति रेणुः, त्रसरेणुरिति वा; सर्वस्यापि कार्यजातस्यादिभूतत्वात् / / 952 // "रेणवः" 953 इति / र:-वह्निः, ई-काम:, ताभ्यां नव:-स्तवो यस्य स तथा / / 953 // "रेवन्तः" 954 इति / रेवन्त:-सूर्यपुत्रः, अश्वानामधिष्ठाता देव:, तज्जनकत्वात् तथा // 954 // "हृषीकेशः" 955 इति / हृषीकाणाम्-इन्द्रियाणाम्, ईश:-स्वामी / अथवेन्द्रियाणि वशे यस्य वर्तते स परमात्मा हृषीकेशः / जगत्प्रीतिकरा: हृष्टाः 139

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194