Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan
View full book text
________________ श्रीसूर्यसहस्रनामसङ्घहत्रयम् सुतनुसूनुर्निर्मुक्तः, सुगतो हतदुर्णयः / / 110 // श्रीश: श्रीश्रितपादाब्जो, वीतभीरभयङ्करः / उच्छन्नदोषो निर्विघ्नो, निश्चलो लोकवत्सलः // 111 // लोकोत्तारो लोकपतिर्लोकचक्षुरपारधीः / धीरधीबुद्धसन्मार्गः, शुद्धसूनृतपूतवाक् // 112 // प्रजापारमितः प्राज्ञो, यतिर्नियमतेन्द्रियः / भदन्तो भद्रकृद् भद्रः, कल्पवृक्षो वरप्रदः // 113 // समुन्मूलितकारिः, कर्मकाष्ठाशुशुक्षणिः / कर्मण्य: कर्मठः प्रांशुबैयादेयविचक्षणः // 114 // अनन्तशक्तिरच्छेद्यस्त्रिापुरारित्रिलोचनः / त्रिनेत्रस्त्र्यम्बकस्त्र्यक्षः, केवलज्ञानवीक्षणः // 115 / / समन्तभद्र-शान्तारिर्धर्माचार्यो दयानिधिः / सूक्ष्मदर्शी जितानङ्गः, कृपालुर्धर्मदेशकः // 116 / / शुभंयुः सुखसाद्भूतः, पुण्यराशिरनामयः।। धर्मपालो जगत्पालो, धर्मसाम्राज्यनायकः // 117|| नाम्नां पठेत् वाऽमूनि नामान्यागमकोविदैः। समुच्चितान्यनुध्यायपुमान् पूतस्मृतिर्भवेत् / / 118 // गोचरोऽपि गिरामासां, त्वमवागगोचरो मतः / स्तोता तथाप्यसन्दिग्धं त्वतोऽभीष्टफलं भजेत् / / 119 / / त्वमतोऽसि जगद्वन्धुस्त्वमतोऽसि जगद्भिषक् / त्वमतोऽसि जगत्त्राता, त्वमतोऽसि जगद्धितः // 120 // त्वमेकं जगतां ज्योतिस्त्वं विरूपोपयोगभाक् / त्वं त्रिरूपैकमुक्त्यङ्ग, स्वोत्थानन्तचतुष्टयः // 121 // 172

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194