Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

Previous | Next

Page 179
________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् ...... कनकच्छायः, कनत्काञ्चनसन्निभः।। हिरण्यवर्णः स्वर्णाभ: शातकुम्भनिभप्रभः / / 19 / / द्युम्नाभो जातरूपाभो, दीप्तजाम्बूनदद्युतिः / सुधौतकलधौतश्री:, प्रदीप्तो हाटकद्युतिः / / 100|| .: शिष्टेष्टः पुष्टिदः पुष्टः, स्पष्टः स्पष्टाक्षरः क्षमः। शत्रुघ्न-प्रतिघोऽमोघः, प्रशास्ता शासितास्वकः // 101 // शान्तिनिष्ट मुनिज्येष्ठः, शिवताति: शिवप्रदः। शान्तिदः शान्तिकृत् शान्तिः, कान्तिमान् कामितप्रदः // 102 / श्रियांनिधिरधिष्टानमप्रतिष्टप्रतिष्ठितः। सुस्थिदः स्थावर: स्थाष्णुः, प्रथीयान् प्रथितप्रथुः // 103 / / दिग्वासा वातर शनो, निर्गन्थेशो दिगम्बरः। निष्कञ्चनो निराशंसो, ज्ञानचक्षुरमोमुहः // 104 / / तेजोराशिरनन्तौजा, ज्ञानाब्धिः शीलसागरः / तेजोमयोऽमितज्योतिर्योतिमूर्तिस्तमोपहः // 105 / / जगच्चूडामणिर्दीप्तः, शंवान् विघ्नविनायकः। . कलिघ्नः कर्मशत्रुघ्नो, लोकालोकप्रकाशकः // 106 // अनिद्रालुरतन्द्रालुर्जागरूकः प्रमामयः। . लक्ष्मीपतिर्जगज्योतिधर्मराजः प्रजाहितः // 107 // मुमुक्षुर्बन्धमोक्षज्ञो, जिताक्षो जितमन्मथः / प्रशान्तरसशीलूषो, भव्यपेटकनायकः // 108|| मूलकर्ता-ऽखिलज्योतिर्मलनो मूलकारणम् / आप्तो वागीश्वराः श्रेयान्, श्रीयसोक्तिनिरुक्तवाक् // 109 // प्रवक्ता वचसामीशो, मारजिद् विश्वभाववित्। 171

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194