Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan
View full book text
________________ श्रीसूर्यसहस्रनामसङ्कहत्रयम् - ॥ऐं नमः॥ सिद्धार्थजातो भगवान् ,जगच्चक्षुः श्रियेऽस्तु वः / पन्थाः प्रकाश्यते दीप्रैर्य गवां निवहैः शिवः // 1 // कलयामासुरुल्लासं, यतः सुमनसां व्रजाः। स समस्तं तमःस्तोमं, हन्तु मित्रोदयः सदा / / 2 / / भास्वान् रविरिन: सूर्यः, सूरः शूरः शुचिः खगः / हेलिहँसो हरिर्भानुश्चित्रभानुरहर्पतिः / / 3 / / तपनस्तरणिस्त्वष्टा, तापन: सविताऽर्यमा। अरुण: किरणसिग्मकिरण: कान्तिमान् भगः // 4 // दिवसेशो दिनाधीशो, दिवामणिरहर्मणिः / दिननाथो दिनस्वामी, दिनेशिता दिनेश्वरः / / 5 / / दिनरत्नं दिवारत्नमभ्ररत्नं नभोमणिः / व्योमरत्नं नभोरत्नं, घस्ररत्नं वियन्मणिः // 6 // विहायोरेनष्णांशुर्विहायोमणिरुष्णभाः। महाधैर्यो महाखेशो, गभस्तिर्गगनध्वजः // 7 // वियत्केतुर्नभ:केतुरंशुमानंशुरंशुराट् / खररश्मिरशीतांशुरशीतार्चिविरोचनः // 8 // तमोरिपुस्तमोध्वंसी, तमःशत्रुस्तमोऽसुहृत् / मित्र-मााण्डि-मार्तण्ड-तमोराति-तमोऽहिताः // 9 // . भानुमाली महोमाली, रश्मिमाली खरद्युतिः / खरार्चिः खररुग् धर्मरश्मिः सहस्रदीधितिः // 10 // दिनबन्धुर्दिवाबन्धुर्दिनमित्रं दिवासुहृत् / 149

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194