Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

View full book text
Previous | Next

Page 147
________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् पति:-तत्प्रवर्तयितेत्यर्थः / / 995|| "श्रेयस्करः" 996 इति / अनपायसुखावाप्ति श्रेयः करोतीति सः // 996|| "श्रीकण्ठः" 997 इति / दैत्यानां श्रियं कण्ठयतीति तथा / 'कठि-मठि शोषणे' इत्यस्य रूपम् / कण्ठलग्नलक्ष्मीक इति वा / / 997 // "श्रीमान्" 998 इति / नानाविधाः श्रियो विद्यन्ते यस्य स तथा / / 998 // "श्रीमतांवरः" 999 इति / ऋग्-यजुः-सामलक्षणा श्रीविद्यते येषां ते विरञ्च्यादयः, तेषां मध्ये वर:-प्रधानः / / 999 / / "श्रीनिवास:" 1000 इति / श्रियां निवास:-वसतिर्यस्मात् सः // 1000 // / इति पादसाहश्रीअकब्बरजल्लालदीनसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्तखुस्फहमा'sपराभिधान-महोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां नवाबशेखश्रीअबुलफजलकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां दशमशतविवरणं समाप्तम् // पूर्वप्रतिपादिताष्टोत्तरशतनामभ्यश्चतुःषष्टिनामान्यत्रैवान्तर्गतानि, चतुश्चत्वारिंशदवशिष्टानि / तानि च श्रीशाहेरादेशाद् नवाबशेखश्रीअबुलफजलाभिधानैः सहस्रनाम्नामुपरि व्यवस्थापितानि / प्रसङ्गतस्तानि व्याख्यायन्ते "श्रीनिकेतनः" 1001 इति / श्रियां-सम्पदां निकेतनं-गृहम्, अर्थात् भक्तो जायते यस्मात् स तथा // 1001 // "श्रेष्ठः" 1002 इति / अतिशयेन प्रशस्य:-श्रेष्ठः, सर्वोत्तम इत्यर्थः॥१००२।। "शरण्यः" 1003 इति / संसारसागरादुत्तितीषूणां भयनाशकत्वात् 143

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194