Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

Previous | Next

Page 146
________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "शीघ्रगः" 981 इति / शीघ्रं-त्वरितं गच्छतीति स तथा // 981 // "शीघ्रगति:" 982 इति / शीघ्रं गति:-गमनं यस्य स तथा, मङ्गलादिभ्यस्त्वरितगतिमत्त्वात् / / 982 // "शीर्णः" 983 इति / शीर्यते तमोऽनेनेति स तथा / / 983 / / “शेष:" 984 इति / प्रलयानन्तरमेक एक शिष्यत इति शेषः // 984 // "शुक्रः" 985 इति / शुक्र:-अग्निः, तत्स्वरूप इत्यर्थः / 'शुक्रः स्याद् भार्गवे ज्येष्ठमासे वैश्वानरे पुमान् // ' इति मेदिनिकारः // 985 / / "शुक्राङ्गः" 986 इति / शुक्र-वीर्यं अङ्गम्-अवयवं यस्य स तथा / शुक्रमों यस्मादिति वा / / 986 / / "शुक्ररूपः" 987 इति / शुक्र-वीर्यं रूपयति-प्रेरयतीति सः, सूर्यनाडीद्वारात् तत्प्रवेशात् / / 987 // . “शक्तिमान्' 988 इति / शक्तिः-सामर्थ्यम्, तद्वान् / कर्तुमकर्तुमन्यथाकर्तुं समर्थ इत्यर्थः // 988 // "शक्तिमतांश्रेष्ठः" 989 इति / शक्ति:-पराक्रमः, तद्वतां श्रेष्ठःअग्रणीरित्यर्थः // 989 // "शनैश्वरः" 990 इति / शनै:-शीघ्राभावेन चरति-गच्छतीति स तथा / चन्द्रापेक्षया अल्पगतित्वात्, कारणे कार्योपचार इति वा / / 990 // "शनैश्वरपिता" 991 इति / शनैश्चर:-शौरिः, तज्जनकत्वात् सः // 991 // "शम्भुः" 992 इति / शं-सुखं भवत्यस्माद् भक्तानामिति सः / / 992 / / "शर्वः" 993 इति / शुणोति-हिनस्ति पापमिति शर्वः / / 993 / / "श्रीधरः" 994 इंति / श्रियं-शोभां धरतीति सः / / 994 // "श्रीपतिः" 995 इति / श्री:-परा शक्तिः, प्रकृतिरिति यावत् / तस्याः 142

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194