Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

Previous | Next

Page 87
________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् अज्ञानान्धकारनाशकत्वात् / / 364|| "दीप्तांशुः" 365 इति / दीप्त:-कान्तिमान् अंशुः-विभवो यस्मात् स तया। 'अंशु विभवे करे // ' इति मेदिनिः / / 365 // . "दीप्तदीधितिः" 366 इति / दीप्ता:-दीधितयो यस्मात् स तथा। 'नक्षत्रेऽनाविन्दावुदरे कनके मणौ दृशि समूहे यत् खलु तेजस्तदधिकमोजायितमब्जमित्रस्य / / ' इति प्रामाणिकवचनात् / / 366 / / "देव:' 367 इति / आदिदेवव्याख्यानावसरे व्याख्यातः // 367 // "देवदेव:' 368 इति / देवानाम्-ईश्वरप्रभृतीनां देव:-पूज्य: / देवयन्तिपीडयन्ति जनान् इति देवाः, असुराः / तेषां देव:-पीडक इति वा // 368 // "द्योतः" 369 इति / द्योत्यते इति द्योतः, प्रकाशः; तत्स्वरूपत्वात् / 'प्रकाशो द्योत आतपः // ' इत्यमरः // 369 // "द्योतनः" 370 इति / द्योतयति विश्वमिति द्योतनः, प्रकाशक इत्यर्थः / द्योतं-प्रकाशं नयति-अन्येषां प्रापयतीति वा / द्यां तनयति-उपतापयति स्वकिरणैरिति वा / 'तनु श्रद्धोपतापयोः / / ' इत्यस्य रूपम् / / 370 // "द्योतित:" 371 इति / द्योत:-अनिर्वचनीयस्वरूपप्रकाशः सञ्जातोऽस्य अस्मिन् वा स तथा // 371 // "द्योतितानल:" 372 इति / द्योतित:-प्रकाशितोऽनलो येन स तथा, रात्रौ सूर्यकिरणप्रवेशेन वहेर्दीप्त्याधिक्यात् / / 372 / / "दिक्पति:" 373 इति / दिशतीति दिक्, तस्याः पति:-ज्योतिः / शास्त्ररीत्या पूर्वदिक्स्वामीत्यर्थः / / 373 // “दिग्वासा:" 374 इति / दिशो वास:-वस्त्रं यस्य स तथा / दिक्षु वास:वसनं येषां ते दिग्वासाः, लोकपालाः / तेषाम् आ-पितामह इति वा, तज्जनकत्वात् / दिक्षु वान्ति-गच्छन्तीति दिग्वाः, अन्धकाराः / तान् 83

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194