Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan

Previous | Next

Page 110
________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "जनयिता" 572 इति / जनयतीति जनयिता, प्रयोजनव्यतिरेकेणैव विश्वजनकस्वभावत्वात् // 572 / / “जङ्गमः" 573 इति / जङ्गमतीति जङ्गमः, निरन्तरगमनशीलत्वात् // 573 / / "चराचरात्मा" 574 इति / चरा:-द्वीन्द्रियादयः, अचराः-पृथिव्यादयः पदार्थाः / तेषु आत्मा-ज्ञानं यस्य स तथा / चरेषु-प्राणिमात्रेषु आ-अनुकम्पा, तामाचरतीति च चराचरः; तादृश आत्मा-स्वभावो यस्येति वा, सकलप्राण्यनुग्राहकत्वात् / चराश्वाचराश्च तान् अतति-सततं गच्छतीति वा // 574|| "यशस्वी" 575 इति / यशोऽस्यास्तीति यशस्वी, जगत्पालकतया सर्वत्र विख्यात इत्यर्थः // 575 // "जिष्णुः" 576 इति / जयनशीलो जिष्णु:; प्रत्यहं सन्देहानां जेतृत्वात् // 576 // "जितावरीश:" 577 इति / जिता: अवरा:-अधमाः कीचकादयस्ते, अर्थात् पाण्डवाः / ते विद्यन्ते यस्यासौ जितावरी, विष्णुः / तस्य ईश:-स्वामी | आवृणोतीत्यावरी माया / जिता आवरी यैस्ते जितावर्यः-मुनयः, तेषामीश:-ध्येय इति वा // 577 // . “जितवपुः" 578 इति / जितं वपुः-संसारप्रवृत्तिहेतुकं येनेति सः॥५७८।। "जितेन्द्रियः" 579 इति / जिंतानि इन्द्रियाणि-ज्ञानकर्मेन्द्रियाणि येन स तथा, केवलज्योति:स्वरूपत्वात् / / 579 / / "चतुर्भुजः" 580 इति / चतसृषु दिक्षु भुजा एव किरणा यस्य स तथा // 580 // "चतुर्वेदः" 581 इति / चत्वारो वेदा यस्य यस्माद् वा स तथा / चतसृषु दिक्षु वान्तीति चतुर्वाः-अन्धकाराः, तेषाम् ई:-लक्ष्मीः, तां द्यति-खण्डयतीति वा / चतुर्षु मासेषु इतस्ततो वान्ति-निर्गच्छन्तीति चतुर्वाः, मेघाः / 106

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194